Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 416
________________ प्रथमं परिशिष्टम् सचित्तादि सा परिच्छेद्यद्रव्यप्राधान्याद् द्रव्यज्ञपरिज्ञा इति । * आचा०सू०१, पृ०२९ [चू०] तत्थ असन्निदिसाओ आगयाणं णत्थि एतं विन्नाणं-'अन्नतरीतो दिसातो'। [वृ०] तत्र असज्ञिनां नैषो अवबोधो अस्ति, सझिनामपि केषाञ्चिद् भवति केषाञ्चिद् न इति यथा 'अहममुष्या दिशः समागत इह' इति । द्वितीयः पृथिव्युद्देशकः * आचा०सू०१०, पृ०६५ [सू०] अट्टे लोए परिजुण्णे..... [चु०] निच्छितं नियतं वा ऊणो = परिजणो, सव्वतो वा ऊणो । सो चउव्विहो, दव्वपरिव(?)जणो दरिदो जो वाऽईदव्वं अभिलसमाणो वि न लभइ, तिसिओ पाणियं, बुभुक्षितो असणं, आउरो भेसज्जं एवमादि । भावपरिव(?)जूणो नाणादीहिं । [१०] परियूनो नाम परिपेलवो निस्सार: औपशमिकादिप्रशस्तभावहीनो अव्यभिचारिमोक्षसाधनहीनो वेति । * आचा०सू०१३, पृ०६८ [सू०] तत्थ खलु भगवता..... [चू०] खलु विसेसणे, [वृ०] खलुशब्दः वाक्यालङ्कारे, * आचा०सू०१४, पृ०६९ [ सू०] ......एस खलु गंथे,... [ चू०] खलु विसेसणे, [वृ०] खलुः अवधारणे, * आचा०सू०१७, पृ०७२ [ सू०] तं परिणाय..... [चू०] 'तमिति तं जहा उद्दिष्टुं पुढविक्कायसमारंभं, [वृ०] तं पृथिवीकायसमारम्भे बन्धं, तृतीयोऽप्कायोद्देशकः * आचा०सू०१९, पृ०७९ [ सू०] ....से जहा वि अणगारे.... [चू०] अवि संभ[?भा]वणे, अवि भवति अवि ण भवति, सो जहा भवति जहा य ण भवति तहा इहं पि बेमि । [वृ०] अपिः समुच्चये, यथा च अनगारो न भवति तथा च ब्रवीमि अणगारा मो त्ति एगे

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496