Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 445
________________ ४. शस्त्रपरिज्ञाध्ययनान्तर्गतपञ्चमवनस्पत्युद्देशकगत कतिचिवृक्षाणां चातुर्वर्णीयछायाचित्राणि बादरवनस्पतिः प्रत्येकबादरवनस्पतिः साधारणबादरवनस्पतिः १.वृक्षाः । २.गुच्छाः । ३.गुल्मानि । ४.लताः । ५.वल्लयः । ६.पर्वगाः ७.तृणानि ८.वलयानि ९.हरितानि १०.औषध्यः ११.जलरुहाः १२.कुहणाः एकास्थिकाः बहुबीजकाः १. पीचुमन्द (एकास्थिका લીમડો नीम Neem Tree, Margosa २. आम्र આંબો आम Mango Tree

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496