________________
४. शस्त्रपरिज्ञाध्ययनान्तर्गतपञ्चमवनस्पत्युद्देशकगत
कतिचिवृक्षाणां चातुर्वर्णीयछायाचित्राणि
बादरवनस्पतिः
प्रत्येकबादरवनस्पतिः
साधारणबादरवनस्पतिः
१.वृक्षाः । २.गुच्छाः । ३.गुल्मानि । ४.लताः । ५.वल्लयः । ६.पर्वगाः
७.तृणानि ८.वलयानि ९.हरितानि १०.औषध्यः ११.जलरुहाः १२.कुहणाः
एकास्थिकाः
बहुबीजकाः
१. पीचुमन्द
(एकास्थिका
લીમડો
नीम
Neem Tree, Margosa
२. आम्र
આંબો
आम
Mango Tree