SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ तृतीयं परिशिष्टम् * आचा०सू०८८ 'मातण्णे' "कथं मात्रज्ञो भवति ? इह श्राद्धा ब्राह्मणगृहपतयो व्यर्थे प्रचारयन्ति यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः, तत्र प्रतिग्रहणे मात्रां जानाति, एवं मात्रज्ञो भवति" इति बौद्धाचार्येण असङ्गेन विरचितायां श्रावकभूमौ पृ०१६२ । * आचा०सू०९१,९२,१०३ 'अहेभाग....., जहा अंतो..... उड़े अहं....' "पुनः च परं, भिक्खे, भिक्खु इममेव कायं उद्धं पादतला, अधो केसमत्थका, तचपरियन्तं, पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति–'अत्थि इमस्मि काये केसा लोमा नखा दन्ता तचो मंसं न्हारु अट्टि अट्ठिमिजं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो भेदो अस्सु बसा खेळो सिङ्घाणिका लसिका मुत्तं ति । सेय्यथापि भिक्खवे उभतोमुरवा पुतोळि पूरा नानाविहितस्स धजस्स, सेय्यथीदं सालीनं वीहीनं मुग्गानं मासानं तिलानं तण्डुलानं । तमेनं चक्खुमा पुरिसो मुञ्चित्वा पच्चवेक्खेय्य-' इमे साली इमे वीही इमे मुग्गा इमे मासा इमे तिला इमे तण्डुला' ति । एवमेव खो, भिक्खवे, भिक्खु इममेव कायं उद्धं पादतला, अधो केसमत्थका, तचपरियन्तं पूरं नानाप्पकारस्स असुचिनो पच्चवेक्खति–'अस्थि अमस्मि काये केसा लोभा.....पे०.....मुत्तं त्ति । इति अज्झत्तं वा काये कायानुपस्सी विहरति...पे०... एवं पि खो, भिक्खे, भिक्खु काये कायानुपस्सी विहरति ।...पुन च परं, भिक्खवे, भिक्खु सेय्यथापि पस्सेय्य सरीरं सीवथिकाय छड्डितं अट्ठिसङ्कलिकं समसलोहित न्हारुसम्बन्धं...पे०...अद्विसङ्गलिकं निम्मंसलोहिमक्खितं न्हारुसम्बन्धं...पे०...अट्रिसङ्गलिकं अपगतमंसलोहितं न्हारुसम्बन्धं...पे०...अट्टिकानि अपगतसम्बन्धानि दिसा विदिसा विक्खित्तानि... अट्टिकानि सेतानि सङ्खवण्णपटिभागानि...पे०...अट्ठिकानि पुञ्जकितानि तेरोवस्सिकानि ...पे०...अट्टिकानि पूतीनि चुण्णकजातानि । सो इममेव कायं उपसंहरति- 'अयं पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो' ति । इति अज्झत्तं वा काये काये कायानुपस्सी विहरति बहिद्धा वा काये कायानुपस्सी विहरति, अज्झत्तबहिद्धा वा काये कायानुपस्सी विहरति, समुदयधम्मानुपस्सी वा कायस्मिं विहरति, वयधम्मानुपस्सी वा कायस्मि विहरति, समुदयवयधम्मानुपस्सी वा कायस्मिं विहरति । ... एवं पि खो, भिक्खे, भिक्खु कायानुपस्सी विहरति ।" इति पालित्रिपिटकान्तर्गते मज्झिमनिकाये सतिपट्ठाणसुत्ते कायानुपस्सनायाम् पृ०७८-८१ । "इममेवं कायं ति इमं चतुमहाभूतिकं पूतिकायं । उद्धं पादतला ति पादतलत उपरि, अधो केसमत्थका ति केसग्गतो हेटा, तचपरियन्तं ति तिरियं तचपरिच्छिन्नं, पूरं नानाप्पकारस्स असुचिनो पच्चवेक्खतीति नानप्पकारकेसादिअसुचिभरितो अयं कायो ति पस्सति" इत्यादि ग्रन्थेन अस्य विशेषतः स्पष्टीकरणं विसुद्धिमग्गे अट्ठमे परिच्छेदे अनुस्सतिकम्मट्ठाननिद्देसे कायगतासतिकथायां द्रष्टव्यम् । "वुत्तं हेतं- 'पथवीकसिणमेको सञ्जानाति उद्धं अधो तिरियं अद्वयं अप्पमाणं"[ ] ति आदि । तत्थ उद्धं ति उपरि गगनतलाभिमुखं, अधो ति हेट्ठा भूमितलाभिमुखं, तिरियं ति खेत्तमण्डलमिव समन्ता परिच्छिन्दितं । एकच्चो हि उद्धमेव कसिणं वड्डेति, एकच्चो अधो, एकच्चो समन्ततो । तेन तेन वा कारणेन एवं पसारेति, आलोकमिव दिव्वचक्खुना रूपदस्सनकामो । तेन वुत्तं-उद्धं अधो तिरियं ति ।" इति विसुद्धिमग्गे पञ्चमे परिच्छेदे सेसकसिणनिद्देसे । ३०
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy