Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
[ चू० ] इदमिति सुयधम्मं चरित्तधम्मं च, [ वृ० ] इदं यद् मया कथितं कथ्यमानं च,
चूर्णि-वृत्तिगतव्याख्यावैषम्यम्
* आचा०सू०१३५, पृ०३३८ [सू०] इहमेगेसिं तत्थ तत्थ संथवो भवति । [ चू० ] इहेति इह मानुष्ये मिच्छत्तलोगे वा,
[ वृ० ] इह=अस्मिन् चतुर्दशरज्ज्वात्मके लोके,
* आचा०सू०१३७, पृ०३४१
[सू० ] तत्थ जे ते आरिया ते एवं वदासी
[ चू० ] जे ते आयरिया समणा य माहणा य ते एवमाइक्खंति एवं भासति । कतरे ते? नाण- दंसण- चरित्तआयरिया |
[ वृ० ] ये ते आर्याः देश - भाषा - चारित्रार्याः ।
* आचा०सू०१४२, पृ०३५१
[सू०] विगिंच कोहं अविकंपमाणे इमं निरुद्धाउयं सपेहाए ।
तृतीय उद्देशकः
[ चू०] 'अविकंपमाण' ति मंदर इव वातवेगेण तहा मिच्छादरिसणवातवेगेण सम्मदरिसणातो अविकंपमाणो विसयकसायवातेहिं चरित्ताओ ।
=
[वृ०] अतिक्रूराध्यवसायः क्रोधः, तं परित्यज । तस्य च कार्यं कम्पनम्, तत्प्रतिषेधं दर्शयति- अविकम्पमानः । चतुर्थ उद्देशकः
* आचा०सू०१४३, पृ०३५४
[सू०] एस पुरिसे दविए वीरे......
[ चू० ] दवियो= राग-दोसविमुक्को,
[ वृ० ] द्रवः = संयमः, स विद्यते यस्य असौ द्रविकः मत्वर्थीयष्ठन्, द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात्,
* आचा०सू०१४५, पृ०३५६
[सू०] से हु पन्नाणमंते बुद्धे आरंभोवरए ।
[चू०] हु पादपूरणे,
[ वृ० ] हुः यस्मादर्थे,
* आचा०सू०१४७, पृ०३५८
[सू० ] जे खलु भो वीरा.....
[ चू०] खलु विसेसणे,
[ वृ० ] खलुशब्दः वाक्यालङ्कारे,
१५

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496