Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
तृतीयं परिशिष्टम्
पनावुसो, फस्सो, कतमो फस्ससमुदयो, कतमो फस्सनिरोधो, कतमो फस्सनिरोधगामिनी पटिपदा । छयिमे, आवुसो, फस्सकाया - चक्खुसम्फस्सो, सोतसम्फस्सो, घानसम्फस्सो, जिह्वासम्फस्सो, कायसम्फस्सो, मनोसम्फस्सो । सळायतनसमुदया फस्ससमुदायो, सळायतनिरोधा फस्सनिरोधो, अयमेव आरियो अङ्गको मग्गो फस्सनिरोधगामिनी पटिपदा ।" इति पालित्रिपिटकान्तर्गते मज्झिमनिकाये सम्मादिट्ठित्ते पृ० ७० ।
"वेदना चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा ?, वेदना फस्सनिदाना फस्ससमुदया फस्सजातिका फस्सपभवा" इति मज्झिमनिकाये चूळसीहनादसुत्ते पृ० १५, महातण्हासङ्ख्यसुत्ते पृ० ३२१ ।
* आचा०सू०२६ भगवता वर्द्धमानस्वामिना शस्त्रानुपहताचित्तोदकग्रहणं नानुज्ञापितम् सगड-ह- समभोमे, अवि य विसेसेण विरहियतरागं ।
तह वि खलु अणान्नं, एसऽणुधम्मो पवयणस्स ॥ ९९७ ॥
सगड - द्दह गाहा । सगडे त्ति जया सामी वितिभयं गओ उद्दायण पव्वावओ ततिया अंतरा अडवीए साहुो छुभिया । तेहिं सत्थो आवासिय ( ? ) तो दिट्ठो । तत्थ तिलसगडाणि बहूणि ते य तिला भगवं जाणति ॥ वक्त जोणि थंडिल, अतसा दिन्ना ठिई अवि छुहाए ।
तह विन हिंसु जिणो, मा हु पसंगो असत्थहए ॥९९८ ॥
वक्कंतजोणि गाहा । सव्वे वक्कंतजोणिया थंडिले य ठिया असंसत्ता गिहत्थेहिं य दिन्ना 'गिण्हह भट्टारया !' । अवि ते साहुणो छुहाए ठितिचागं करेताइय तह वि सामी ण गेण्हिंसु, 'असत्थहत 'त्ति काउं 'मा पसंगो होहिति 'ति । उक्तं च
" प्रमाणानि प्रमाणस्थै:" [ ] श्लोकः ॥ इयाणि दह त्ति दारं
एमेव य निज्जीवे, दहम्मि तसमज्जिए दए दिन्ने ।
समभोम्मे य अवि ठिती, जिमिता सन्ना न याऽणुन्ना ॥ ९९९॥
-
एमेव य पुव्वद्धं । एमेव यत्ति ततिया चेव द्रहो निज्जीवो तसवज्जिओ थंडिले य ठिओ (गिहत्थे ) हि दिणं च तं दगं । अवि तत्थ केइ साहु ठितिक्खयं करेज्जा, न य सामी अणुजाणेज्जा ।
समभोमोति । अन्नया कयाति सामी ततियपोरिसीए जिमियमेत्तेहिं सीसेहिं समं एगं अडविं पवन्नो । य साहुणो सन्नाडा । तत्थ यसमा भूमी बिलादिवज्जिया, अवि य विसेसेण विरहियतरागं (त) सादीहिं तं थंडिलं, तहा वि सामी न भणइ जहा 'वोसिरह' । एस अणुधम्मो नाम एवं आयरियव्वं । असत्थहयं न कप्पइ ॥
- बृहत्कल्पचूर्णौ ॥
२२
सगड - दह- समभोमे, अवि य विसेसेण विरहियतरागं । तह वि खलु अणाइन्नं, एसऽणुधम्मो पवयणस्स ॥११७॥
यदा भगवान् श्रीमन्महावीरस्वामी राजगृहनगराद् उदायननरेन्द्रप्रव्राजनार्थं सिन्धुसौवीरदेशवतंसं वीतभयं नगरं प्रस्थितस्तदा किलाऽपान्तराले बहवः साधवः क्षुधार्त्तास्तृषार्दिताः संज्ञाबाधिताश्च बभूवुः । यत्र च भगवानावासितस्तत्र तिलभृतानि शकटानि पानीयपूर्णश्च ह्रदः 'समभौमं च' गर्ता-बिलादिवर्जितं स्थण्डिलमभवत् । अपि च विशेषेण तत् तिलोदकस्थण्डिलजातं 'विरहिततरं' अतिशयेनाऽऽगन्तुकैस्तदुत्थैश्च

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496