________________
तृतीयं परिशिष्टम्
पनावुसो, फस्सो, कतमो फस्ससमुदयो, कतमो फस्सनिरोधो, कतमो फस्सनिरोधगामिनी पटिपदा । छयिमे, आवुसो, फस्सकाया - चक्खुसम्फस्सो, सोतसम्फस्सो, घानसम्फस्सो, जिह्वासम्फस्सो, कायसम्फस्सो, मनोसम्फस्सो । सळायतनसमुदया फस्ससमुदायो, सळायतनिरोधा फस्सनिरोधो, अयमेव आरियो अङ्गको मग्गो फस्सनिरोधगामिनी पटिपदा ।" इति पालित्रिपिटकान्तर्गते मज्झिमनिकाये सम्मादिट्ठित्ते पृ० ७० ।
"वेदना चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा ?, वेदना फस्सनिदाना फस्ससमुदया फस्सजातिका फस्सपभवा" इति मज्झिमनिकाये चूळसीहनादसुत्ते पृ० १५, महातण्हासङ्ख्यसुत्ते पृ० ३२१ ।
* आचा०सू०२६ भगवता वर्द्धमानस्वामिना शस्त्रानुपहताचित्तोदकग्रहणं नानुज्ञापितम् सगड-ह- समभोमे, अवि य विसेसेण विरहियतरागं ।
तह वि खलु अणान्नं, एसऽणुधम्मो पवयणस्स ॥ ९९७ ॥
सगड - द्दह गाहा । सगडे त्ति जया सामी वितिभयं गओ उद्दायण पव्वावओ ततिया अंतरा अडवीए साहुो छुभिया । तेहिं सत्थो आवासिय ( ? ) तो दिट्ठो । तत्थ तिलसगडाणि बहूणि ते य तिला भगवं जाणति ॥ वक्त जोणि थंडिल, अतसा दिन्ना ठिई अवि छुहाए ।
तह विन हिंसु जिणो, मा हु पसंगो असत्थहए ॥९९८ ॥
वक्कंतजोणि गाहा । सव्वे वक्कंतजोणिया थंडिले य ठिया असंसत्ता गिहत्थेहिं य दिन्ना 'गिण्हह भट्टारया !' । अवि ते साहुणो छुहाए ठितिचागं करेताइय तह वि सामी ण गेण्हिंसु, 'असत्थहत 'त्ति काउं 'मा पसंगो होहिति 'ति । उक्तं च
" प्रमाणानि प्रमाणस्थै:" [ ] श्लोकः ॥ इयाणि दह त्ति दारं
एमेव य निज्जीवे, दहम्मि तसमज्जिए दए दिन्ने ।
समभोम्मे य अवि ठिती, जिमिता सन्ना न याऽणुन्ना ॥ ९९९॥
-
एमेव य पुव्वद्धं । एमेव यत्ति ततिया चेव द्रहो निज्जीवो तसवज्जिओ थंडिले य ठिओ (गिहत्थे ) हि दिणं च तं दगं । अवि तत्थ केइ साहु ठितिक्खयं करेज्जा, न य सामी अणुजाणेज्जा ।
समभोमोति । अन्नया कयाति सामी ततियपोरिसीए जिमियमेत्तेहिं सीसेहिं समं एगं अडविं पवन्नो । य साहुणो सन्नाडा । तत्थ यसमा भूमी बिलादिवज्जिया, अवि य विसेसेण विरहियतरागं (त) सादीहिं तं थंडिलं, तहा वि सामी न भणइ जहा 'वोसिरह' । एस अणुधम्मो नाम एवं आयरियव्वं । असत्थहयं न कप्पइ ॥
- बृहत्कल्पचूर्णौ ॥
२२
सगड - दह- समभोमे, अवि य विसेसेण विरहियतरागं । तह वि खलु अणाइन्नं, एसऽणुधम्मो पवयणस्स ॥११७॥
यदा भगवान् श्रीमन्महावीरस्वामी राजगृहनगराद् उदायननरेन्द्रप्रव्राजनार्थं सिन्धुसौवीरदेशवतंसं वीतभयं नगरं प्रस्थितस्तदा किलाऽपान्तराले बहवः साधवः क्षुधार्त्तास्तृषार्दिताः संज्ञाबाधिताश्च बभूवुः । यत्र च भगवानावासितस्तत्र तिलभृतानि शकटानि पानीयपूर्णश्च ह्रदः 'समभौमं च' गर्ता-बिलादिवर्जितं स्थण्डिलमभवत् । अपि च विशेषेण तत् तिलोदकस्थण्डिलजातं 'विरहिततरं' अतिशयेनाऽऽगन्तुकैस्तदुत्थैश्च