SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ शास्त्रान्तरैः सह तुलना जीवैर्वजितमित्यर्थः तथापि खलु भगवता 'अनाची' नानुज्ञातम् । एषोऽनुधर्मः 'प्रवचनस्य' तीर्थस्य, सर्वैरपि प्रवचनमध्यमध्यासीनैरशस्त्रोपहतपरिहारलक्षण एष एव धर्मोऽनुगन्तव्य इति भावः ॥ ९९७ ॥ अथैतदेव विवृणोति— वक्कंतजोणि थंडिल, अतसा दिन्ना ठिई अवि छुहाए । तह विन हिंसु जिणो, मा हु पसंगो असत्थहए ॥ ९९८ ॥ यत्र भगवानावासितस्तत्र बहूनि तिलशकटान्यावासितान्यासन् । तेषु च तिलाः 'व्युत्क्रान्तयोनिकाः ' अशस्त्रोपहता अप्यायुः क्षयेणाचित्तीभूताः । ते च यद्यस्थण्डिले स्थिता भवेयुस्ततो न कल्पेरन्नित्यत आह— स्थण्डिले स्थिताः । एवंविधा अपि त्रसैः संसक्ता भविष्यन्तीत्याह — 'अत्रसाः ' तदुद्भवा - ऽऽगन्तुकत्रसविरहिताः । तिलशकटस्वामिमिश्च गृहस्थैर्दत्ताः, एतेन चादत्तादानदोषोऽपि तेषु नास्तीत्युक्तं भवति । अपि च ते साधवः क्षुधा पिडिता आयुषः स्थितिक्षयमकार्षुः तथापि 'जिनः ' वर्द्धमानस्वामी नाऽग्रहीत्, 'मा भूदशस्त्रहते प्रसङ्गः, 'तीर्थकरेणापि गृहीतम्' इति मदीयमालम्बनं कृत्वा मत्सन्तानवर्त्तिनः शिष्या अशस्त्रोपहतं मा ग्रहिषुः' इति भावात्, व्यवहारनयबलीयस्त्वख्यापनाय भगवता न गृहीता इति हृदयम्; युक्तियुक्तं चैतत् प्रमाणस्थपुरुषाणाम् । यत उक्तम्— " प्रमाणानि प्रमाणस्थै, रक्षणीयानी यत्नतः । विषिदन्ति प्रमाणानि, प्रमाणस्थैर्विसंस्थुलैः ॥ " [ एमेव य निज्जीवे, दहम्मि तसवज्जिए दए दिन्ने । समभोम्मे य अवि ठिती, जिमिता सन्ना न याऽणुन्ना ॥९९९॥ एवमेव च हूदे 'निर्जीवे' यथायुष्कक्षयादचित्तीभूतेऽचित्तपृथिव्यां च स्थिते त्रसवर्जिते च ‘दके' पानीये हृदस्वामिना च दत्ते तृषार्दितानां च साधूनां स्थितिक्षयकरणेऽपि भगवान्नानुजानीते स्म 'मा भूत् प्रसङ्गः ' इति । तथा स्वामी तृतीयपौरुष्यां जिमितमात्रैः साधुभिः सार्धमेकामटवीं प्रपन्नः, “सन्न "त्ति संज्ञाया आबाधा, यद्वा "आसन्न "त्ति भावासन्नता साधूनां समजनि, तत्र च समभौमं गर्त्ता-गोष्पद - बिलादिवर्जितं यथास्थितिक्षयव्युत्क्रान्तयोनिकपृथिवीकं त्रसप्राणविरहितं स्थण्डिलं वर्त्तते, अपरं च शस्त्रोपहतं स्थण्डिलं नास्ति न वा प्राप्यते, अपि च ते साधवः संज्ञाबाधिताः स्थितिक्षयं कुर्वन्ति तथापि भगवान् नानुज्ञां करोति यथा 'अत्र व्युत्सृजत' इति, 'मा भूदशस्त्रहते प्रसङ्गः' इति । एष अनुधर्मः प्रवचनस्येति सर्वत्र योज्यम् ॥९९९॥ —बृहत्कल्पवृत्तौ ॥ * आचा०सू०३२ * आचा०सू०६४ ] ॥९९८॥ 'खेत्तण्णे' " इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः || क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्र-क्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं मम || १३|१ - २॥ " - भगवद्गीता | "अखेत्तञ्जू अकुसलो" इति पालित्रिपिटकान्तर्गते अंगुत्तरनिकाये नवकनिपाते, चतुर्थे भागे पृ० ५७ । "अखेत्त अगोचर" इति विसुद्धिमग्गटीकायां प्रथमे भागे पृ० ३२६ ॥ इन्द्रियस्वरूपनिरूपणम् निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥१७॥ २३
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy