Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
३. शास्त्रान्तरैः सह तुलना
* आचा०नि०२२-२७
वर्ण-वर्णान्तरोत्पत्तिः
महर्षिवेदव्यासविरचिते महाभारतेऽपि वर्णान्तरोत्पत्तिः इत्थमेव प्रदर्शिता, तद् यथा - परं शवाद् ब्राह्मणस्यैव पुत्रः, शूद्रापुत्रं पारशवं तमाहुः ।
उक्त
शुश्रूषकः स्वस्य कुलस्य स स्यात्, स्वचारित्रं नित्यमथो न जह्यात् ॥ ५ ॥ तिस्रः क्षत्रियसम्बन्धाद् द्वयोरात्मास्य जायते । हीनवर्णास्तृतीयायां शूद्रा उग्रा इति स्मृतिः ॥ ७ ॥ विप्रायां क्षत्रिय बाह्यं सूतं स्तोमक्रियापरम् । वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् ॥ १० ॥ शूद्रश्चाण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनाम् । ब्राह्मण्यां सम्प्रजायन्त इत्येते कुलपांसनः । एते मतिमतां श्रेष्ठ वर्णसंकरजाः प्रभो ॥११॥ बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः ।
एतस्मिन्नैवाध्यायेऽग्रे वर्णान्तरेभ्यो सञ्जाता पञ्चद्दश वर्णसङ्करा जातयः प्रदर्शिताः, तास्तु तत एवावगन्तव्याः । इदमत्रवधेयम्-बुक्कसवर्णान्तरः अत्र 'पुल्कस' शब्देन दर्शितः तथा अम्बष्ठवर्णः स्पष्टतया न दर्शितस्तथापि एव, यतः तत्रैव महाभारते शान्तिपवणि उक्तं
शूद्रानिषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ॥ १२ ॥ शूद्रादयोगवश्चापि वैश्यायां ग्राम्यधर्मिणः ।
ब्राह्मणैरप्रतिग्राह्यस्तक्षा स्वधनजीवनः ॥ १३ ॥ [ महाभा० शान्ति०४८।५-१३]
* आचा०सू०२
क्षत्रियातिरथाम्बष्ठा उग्रा वैदेहकास्तथा ।
श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः || अयोगाः करणा व्रात्याश्चाण्डालाश्च नराधिप ।
एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परात् ॥
[महाभा० शान्ति० २९६८- ९]
सोहं " सोऽहमस्मीत्यग्रे व्याहरत् " - बृहदारण्यकोपनिषद् १|४१
"योऽसावसौपुरुषः सोऽहमस्मि" बृहदारण्यकोपनिषद् ५१५।११।, ईशावास्योपनिषद् १६ । " सोऽहमस्मि स एवाहमस्मि ” – छान्दोग्योपनिषद् ४।११।१, ४।१२।१, ४|१३|१ | “त्वामात्मासि यस्तवमसि सोऽहमस्मि तमाह कोऽहमस्मीति ” – कौशीतकी उपनिषद् १६ । "अहं सः सोऽहमस्मि " — नृसिंहोत्तरतापनी उपनिषद् ९ ।
विरूवरूवे फासे......
* आचा०सू०६
" मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । २।१४ । .... बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् । ५।२१। ...... स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तर भुवोः | ५|२७|" - भगवद्गीता । " कतमो
२१

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496