Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
२. कथानकानि
*आचा०सू०४१
-: अपथ्याम्रफलभोजिराजा :
तथा अपथ्यमाम्रफलं भुक्त्वा अभ्यवहृत्य राजा नृपतिः राज्यं पृथिवीपतित्वं तुः अवधारणे भिन्नक्रमश्च । तेन हारयेदेव । सम्भवत्येव अस्याऽपथ्यभोजिनो राज्यहरणमित्यक्षरार्थः । भावार्थस्तु वृद्धसम्प्रदायादवसेयः । स चायम्
जहा कस्सइ रन्नो अंबाजिन्नेण विसूइया जाया। सा तस्स वेज्जेहिं महया किच्छेण विचिकिच्छिया भणिओ य-जइ पुणो अंबाणि खायसि तो विणस्ससि । तस्स य पियाणि अईव अंबाणि । तेण सदेसे सव्वे उच्छाइया अंबया । अन्नया आसवाहणियाए निग्गओ सह अमच्चेण अस्सेण अवहरिओ। अस्सो दूरं गन्तूण परिस्संतो ठिओ । एगम्मि वणसंडे चूयच्छायाए अमच्चेण वारिज्जमाणो वि निविट्ठो । तस्स य हेढे अंबाणि पडियाणि । सो ताणि परामुसइ । पच्छा अग्घाइ । पच्छा चक्खिउं निट्ठहइ । अमच्चो वारेइ । पच्छा भक्खेउं मओ । इति सूत्रगर्भार्थः ॥७॥११॥"
- उत्तराध्ययनस्य सप्तमेऽध्ययने सुखबोधावृत्तौ ॥
*आचा०सू०४१
-: खन्तपुत्र :एगो खंतो सपुत्तो पव्वइयो । सो य चेल्लओ तस्स अतीव इट्ठो । सीदमाणो य भणइ-खंत ! न सक्केमि अणुवाहणो हिंडिउं । अणुकंपाए खंतेण दिण्णा उवहणाओ । ताहे भण्णइ-उवरितला सीतेणं फुटुंति । खल्लया से कयातो । पुणो भणइ-सीसं मे अतीव डज्झइ । ताहे सीसदुवारिया से अणुन्नाया । ताहे भणइ- न सक्केमि हिंडिउं, तो से पडिस्सए ठियस्स आणेइ । एवं न तरामि खंता ! भूमिए सुविउं, ताहे संथारो से अणुण्णातो । पुणो भणइ-न तरामि खंतो ! लोयं काउं । तो खुरेण पकज्जिओ । ताहे भणइअण्हाणगं न सक्केमि । तओ से फासुगपाणएण कप्पो आयरियपाउग्गं च जुयलं घेप्पइ । एवं जं जं भणइ तं तं खंतओ तस्स नेहपडिबद्धो अणुयाणइ । एवं काले गच्छमाणे पभणितं-ण तरामि अविरतियाए विणा अच्छिउं खंत ! ति । ताहे खंतो भणइ-सढोऽतोऽजोगो त्ति काऊण पडिस्सयाओ निफेडिओ । कम्मं न याणइ । अयाणंतो खणसंखडीए सण्णिकाउं अज्जिण्णेण मओ । विसयवसट्टो मरिउं महिसो आयातो वाहिज्जई य । खंतो वि सामण्णपरियागं पालेऊण आउक्खए कालगओ देवेसु उववण्णो ओहिं पउंजइ । ओहिणा आभोगेउं तं चेल्लगं तेण पुव्वनेहेणं तेसिं गोहाण हत्थाओ किणइ । वेउव्विए भंडीए जोएइ । वाहेइ य गुरुगं, तं अतरेंतो वोढुं तोत्तएण वहिउं भणइ-न तरामि खंता ! भिक्खं हिंडिउं, एवं भूमिए सयणं लोयं काउं, एवं ताणि सव्वाणि वयणाणि उच्चरेइ जाव अविरइयाए विणा न तरामि खंत ! त्ति । ताहे एवं भणंतस्स तस्स महिसस्स इमं चित्तं जातं-कहिं एरिसं वुत्तं सुयं वत्ति, ताहे ईहावूहमग्गणगवेसणं करेइ । एवं चिंतयंतस्स जातीसरणं समुप्पण्णं । देवेण ओही पउतो संबुद्धो । पच्छा भतं पच्चक्खाइय देवलोगं गतो ।
-दशवैकालिक-जिन०चूर्णी अध्य०२,पृ०७८-९ ॥

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496