Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 431
________________ कथानकानि -: दारुवनचरित्तम् : *आचा०सू०१०२ व्यालुप्तशिश्नो हर इत्यतेत् पुनरेवं किल दारुवनाभिधाने तपोवने तापसाः परिवसन्ति स्म । तदुटजेषु च भिक्षार्थं महेश्वरो गृहितसमस्तस्वकीयालङ्ककारो घण्टाटङ्कार-तुम्बरूझङ्काररमुखरितदिक्चक्रवाल: समागच्छति (स्म) । तापसीश्च स्वदर्शनजनितकामविकाराः परिभुङ्क्ते स्म । ततोऽन्यदा ऋषिभिर्विज्ञातव्यतिकरैः कोपातिरेकाच्छ्रापेन तल्लिङ्गस्य छेदः कृतः । तत्र निखिलजनानां तच्छेदोऽभवत् प्रजानुत्पत्तिश्च । ततो देवैरकाल एव संहारो मा भूदिति तापसाः प्रसाधिताः । ते च लिङ्गं तथैव चक्रुरुक्तवन्तश्चेदम्-पूर्वकाले सदा स्तब्धमासीत्, इतस्तु भोगार्थित्व एव स्तब्धीभविष्यतीति । ततो जना अपि लिङ्गवन्तो जाताः प्रजोत्पत्तिश्चेति । -अष्टकप्रकरणवृत्तौ गा०१।२ ॥ *आचा०सू०१०२ -: भल्लिगृहोपाख्यानम् :'भल्लिघरकहणं'–एगो साधू भरुकच्छा दक्खिणापहं सत्थेण यातो य भागवएण पुच्छितो'किमेयं भल्लिघरं ?'ति । तेण साहुणा दारवतिदाहातो आरब्भ जहा वासुदेवो य पयातो जहा य कूरचारगभंजणं कोसंबारण्णपवेसो, जहा जरकुमारागमो, जहा य जरकुमारेणं भल्लिणा हओ य । एवं भल्लिघरुप्पत्ती सव्वा कहिया । -निशीथचूर्णी गा०२३४३।। *आचा०सू०१०७ -: शब्दादिविषयविपाकदृष्टान्ताः : १. श्रोत्रेन्द्रिये पुष्पशालदृष्टान्तः : वसंतपुरे णयरे पुप्फसालो नाम गंधव्विओ, सो अइसुस्सरो विरूवो य, तेण जणो हयहियओ कओ, तंमि णयरे सत्थवाहो दिसायत्तं गएल्लओ, भद्दा य से भारिया, तीए केणवि कारणेण दासीओ पयट्टियाओ, ताओ सुणंतीओ अच्छंति, कालं न याणंति, चिरेण आगयाओ अंबाडियाओ भणंति- मा भट्टिणी ! रूसेह, जं अज्ज अम्हाहिं सुयं तं पसूणवि लोभणिज्जं, किमंग पुण सकण्णाणं ?, कहंति ?, ताहिं से कहियं सा हियएण चिंतेइ-कहमहं पेच्छिज्जामि? । अन्नया तत्थ णयरदेवयाए जत्ता जाया, सव्वं च णयरं गयं, सावि गया, लोगोवि पणमिऊणं पडिएइ पहायदेसकालो य वट्टइ, सोवि गाइऊण परिस्संतो परिसरे सुत्तो, सा य सत्थवाही दासीए समं आगया, पणिवइत्ता देउलं पयाहिणं करेइ, चेडीहिं दाइओ एस सोत्ति, सा संभंता, तओ गया, पेच्छइ विरूवं दंतुरं, भणइ-दिटुं से रूवेणं चेव गेयं, तीए निच्छूढं, चेतियं चऽणेण, कुसीलएहिं से कहियं, तस्स अमरिसो जाओ, तो से घरमूले पच्चूसकालसमए गाइउमारद्धो पउत्थवइयानिबद्धं, जह आपुच्छइ जहा तत्थ चिंतेइ जहा लेहे विसज्जइ जहा आगओ घरं

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496