________________
२. कथानकानि
*आचा०सू०४१
-: अपथ्याम्रफलभोजिराजा :
तथा अपथ्यमाम्रफलं भुक्त्वा अभ्यवहृत्य राजा नृपतिः राज्यं पृथिवीपतित्वं तुः अवधारणे भिन्नक्रमश्च । तेन हारयेदेव । सम्भवत्येव अस्याऽपथ्यभोजिनो राज्यहरणमित्यक्षरार्थः । भावार्थस्तु वृद्धसम्प्रदायादवसेयः । स चायम्
जहा कस्सइ रन्नो अंबाजिन्नेण विसूइया जाया। सा तस्स वेज्जेहिं महया किच्छेण विचिकिच्छिया भणिओ य-जइ पुणो अंबाणि खायसि तो विणस्ससि । तस्स य पियाणि अईव अंबाणि । तेण सदेसे सव्वे उच्छाइया अंबया । अन्नया आसवाहणियाए निग्गओ सह अमच्चेण अस्सेण अवहरिओ। अस्सो दूरं गन्तूण परिस्संतो ठिओ । एगम्मि वणसंडे चूयच्छायाए अमच्चेण वारिज्जमाणो वि निविट्ठो । तस्स य हेढे अंबाणि पडियाणि । सो ताणि परामुसइ । पच्छा अग्घाइ । पच्छा चक्खिउं निट्ठहइ । अमच्चो वारेइ । पच्छा भक्खेउं मओ । इति सूत्रगर्भार्थः ॥७॥११॥"
- उत्तराध्ययनस्य सप्तमेऽध्ययने सुखबोधावृत्तौ ॥
*आचा०सू०४१
-: खन्तपुत्र :एगो खंतो सपुत्तो पव्वइयो । सो य चेल्लओ तस्स अतीव इट्ठो । सीदमाणो य भणइ-खंत ! न सक्केमि अणुवाहणो हिंडिउं । अणुकंपाए खंतेण दिण्णा उवहणाओ । ताहे भण्णइ-उवरितला सीतेणं फुटुंति । खल्लया से कयातो । पुणो भणइ-सीसं मे अतीव डज्झइ । ताहे सीसदुवारिया से अणुन्नाया । ताहे भणइ- न सक्केमि हिंडिउं, तो से पडिस्सए ठियस्स आणेइ । एवं न तरामि खंता ! भूमिए सुविउं, ताहे संथारो से अणुण्णातो । पुणो भणइ-न तरामि खंतो ! लोयं काउं । तो खुरेण पकज्जिओ । ताहे भणइअण्हाणगं न सक्केमि । तओ से फासुगपाणएण कप्पो आयरियपाउग्गं च जुयलं घेप्पइ । एवं जं जं भणइ तं तं खंतओ तस्स नेहपडिबद्धो अणुयाणइ । एवं काले गच्छमाणे पभणितं-ण तरामि अविरतियाए विणा अच्छिउं खंत ! ति । ताहे खंतो भणइ-सढोऽतोऽजोगो त्ति काऊण पडिस्सयाओ निफेडिओ । कम्मं न याणइ । अयाणंतो खणसंखडीए सण्णिकाउं अज्जिण्णेण मओ । विसयवसट्टो मरिउं महिसो आयातो वाहिज्जई य । खंतो वि सामण्णपरियागं पालेऊण आउक्खए कालगओ देवेसु उववण्णो ओहिं पउंजइ । ओहिणा आभोगेउं तं चेल्लगं तेण पुव्वनेहेणं तेसिं गोहाण हत्थाओ किणइ । वेउव्विए भंडीए जोएइ । वाहेइ य गुरुगं, तं अतरेंतो वोढुं तोत्तएण वहिउं भणइ-न तरामि खंता ! भिक्खं हिंडिउं, एवं भूमिए सयणं लोयं काउं, एवं ताणि सव्वाणि वयणाणि उच्चरेइ जाव अविरइयाए विणा न तरामि खंत ! त्ति । ताहे एवं भणंतस्स तस्स महिसस्स इमं चित्तं जातं-कहिं एरिसं वुत्तं सुयं वत्ति, ताहे ईहावूहमग्गणगवेसणं करेइ । एवं चिंतयंतस्स जातीसरणं समुप्पण्णं । देवेण ओही पउतो संबुद्धो । पच्छा भतं पच्चक्खाइय देवलोगं गतो ।
-दशवैकालिक-जिन०चूर्णी अध्य०२,पृ०७८-९ ॥