________________
[ चू० ] इदमिति सुयधम्मं चरित्तधम्मं च, [ वृ० ] इदं यद् मया कथितं कथ्यमानं च,
चूर्णि-वृत्तिगतव्याख्यावैषम्यम्
* आचा०सू०१३५, पृ०३३८ [सू०] इहमेगेसिं तत्थ तत्थ संथवो भवति । [ चू० ] इहेति इह मानुष्ये मिच्छत्तलोगे वा,
[ वृ० ] इह=अस्मिन् चतुर्दशरज्ज्वात्मके लोके,
* आचा०सू०१३७, पृ०३४१
[सू० ] तत्थ जे ते आरिया ते एवं वदासी
[ चू० ] जे ते आयरिया समणा य माहणा य ते एवमाइक्खंति एवं भासति । कतरे ते? नाण- दंसण- चरित्तआयरिया |
[ वृ० ] ये ते आर्याः देश - भाषा - चारित्रार्याः ।
* आचा०सू०१४२, पृ०३५१
[सू०] विगिंच कोहं अविकंपमाणे इमं निरुद्धाउयं सपेहाए ।
तृतीय उद्देशकः
[ चू०] 'अविकंपमाण' ति मंदर इव वातवेगेण तहा मिच्छादरिसणवातवेगेण सम्मदरिसणातो अविकंपमाणो विसयकसायवातेहिं चरित्ताओ ।
=
[वृ०] अतिक्रूराध्यवसायः क्रोधः, तं परित्यज । तस्य च कार्यं कम्पनम्, तत्प्रतिषेधं दर्शयति- अविकम्पमानः । चतुर्थ उद्देशकः
* आचा०सू०१४३, पृ०३५४
[सू०] एस पुरिसे दविए वीरे......
[ चू० ] दवियो= राग-दोसविमुक्को,
[ वृ० ] द्रवः = संयमः, स विद्यते यस्य असौ द्रविकः मत्वर्थीयष्ठन्, द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात्,
* आचा०सू०१४५, पृ०३५६
[सू०] से हु पन्नाणमंते बुद्धे आरंभोवरए ।
[चू०] हु पादपूरणे,
[ वृ० ] हुः यस्मादर्थे,
* आचा०सू०१४७, पृ०३५८
[सू० ] जे खलु भो वीरा.....
[ चू०] खलु विसेसणे,
[ वृ० ] खलुशब्दः वाक्यालङ्कारे,
१५