SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ [ चू० ] इदमिति सुयधम्मं चरित्तधम्मं च, [ वृ० ] इदं यद् मया कथितं कथ्यमानं च, चूर्णि-वृत्तिगतव्याख्यावैषम्यम् * आचा०सू०१३५, पृ०३३८ [सू०] इहमेगेसिं तत्थ तत्थ संथवो भवति । [ चू० ] इहेति इह मानुष्ये मिच्छत्तलोगे वा, [ वृ० ] इह=अस्मिन् चतुर्दशरज्ज्वात्मके लोके, * आचा०सू०१३७, पृ०३४१ [सू० ] तत्थ जे ते आरिया ते एवं वदासी [ चू० ] जे ते आयरिया समणा य माहणा य ते एवमाइक्खंति एवं भासति । कतरे ते? नाण- दंसण- चरित्तआयरिया | [ वृ० ] ये ते आर्याः देश - भाषा - चारित्रार्याः । * आचा०सू०१४२, पृ०३५१ [सू०] विगिंच कोहं अविकंपमाणे इमं निरुद्धाउयं सपेहाए । तृतीय उद्देशकः [ चू०] 'अविकंपमाण' ति मंदर इव वातवेगेण तहा मिच्छादरिसणवातवेगेण सम्मदरिसणातो अविकंपमाणो विसयकसायवातेहिं चरित्ताओ । = [वृ०] अतिक्रूराध्यवसायः क्रोधः, तं परित्यज । तस्य च कार्यं कम्पनम्, तत्प्रतिषेधं दर्शयति- अविकम्पमानः । चतुर्थ उद्देशकः * आचा०सू०१४३, पृ०३५४ [सू०] एस पुरिसे दविए वीरे...... [ चू० ] दवियो= राग-दोसविमुक्को, [ वृ० ] द्रवः = संयमः, स विद्यते यस्य असौ द्रविकः मत्वर्थीयष्ठन्, द्रव्यभूतो वा मुक्तिगमनयोग्यत्वात्, * आचा०सू०१४५, पृ०३५६ [सू०] से हु पन्नाणमंते बुद्धे आरंभोवरए । [चू०] हु पादपूरणे, [ वृ० ] हुः यस्मादर्थे, * आचा०सू०१४७, पृ०३५८ [सू० ] जे खलु भो वीरा..... [ चू०] खलु विसेसणे, [ वृ० ] खलुशब्दः वाक्यालङ्कारे, १५
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy