________________
प्रथमं परिशिष्टम्
(जाणित्ता) णच्चा उवलब्धा य नाणादितियं, 'आततो बहिता' जह अप्पणो अप्पियं दुक्खं; एवं बहिद्धा वि अप्पवतिरित्ताणं
"जह मम ण पियं दुक्खं०" [ दशवै०नि०२।१५४,अनु०द्वा०१२९] । [वृ०] यदि वा सन्धानं-सन्धिः , स च भावसन्धिः ज्ञान-दर्शन-चारित्राध्यवसायस्य कर्मोदयात् त्रुट्यतः पुनः
सन्धानं मीलनम्, एतत् क्षायोपशमिकादिभावलोकस्य विभक्तिपरिणामाद् वा लोके ज्ञान-दर्शनचारित्राहें भावसन्धि ज्ञात्वा तदर्णप्रतिपालनाय विधेयमिति । यदि वा सन्धिः अवसरो धर्मानुष्ठानस्य, तं ज्ञात्वा लोकस्य भूतग्रामस्य दुःखोत्पादनानुष्ठानं न कुर्यात् । सर्वत्र आत्मौपम्यं
समाचरेद् । * आचा०सू०१२४, पृ०३०७ [सू०] ....णियच्छंति तथागता उ। [चू०] तु विसेसणे, किं विसेसेति ? जहेव उसभादितित्थगरा गता तहा वद्धमाणो वि गतो तधागतो ।
तस्सिस्सा वि तहा गच्छंती तु । [वृ०] तुशब्दो विशेषमाह यथा-मोहोदयाद् एके पूर्वमागामि वा अभिलषन्ति; सर्वज्ञास्तु नैवमिति । * आचा०सू०१२६, पृ०३१० [ सू०] ....अत्ताणमेव अभिणिगिज्झ..... [चू०] अप्पाणं मोक्खअभिमुहं अधियं गिज्झ =अधिगिज्झ, एवं अवधारणे, दुक्खं-कम्म, [३०] हे जीव ! आत्मानमेव अभिनिगृह्य-धर्मध्यानाद् बहिः-विषयाभिष्वङ्गाय निःसरन्तमवरुध्य, ततः
एवम् अनेन प्रकारेण दुःखात् सकाशाद् आत्मानं प्रमोक्ष्यसि । * आचा०सू०१२७, पृ०३१० [ सू०] .....सेयं समणुपस्सति । [च०] सेय इति पसंसे अत्थे, सयंति तमिति सेओ, जं भणितं-मोक्खो । [वृ०] श्रेयः पुण्यमात्महितं वा ।
चतुर्थमध्ययनं सम्यक्त्वम्
प्रथम उद्देशकः * आचा०सू०१३२, पृ०३२९ [सू०] खेतण्णेहिं पवेदिते। [चू०] खित्तं-आगासं, खित्तं जाणतीति खित्तण्णो, तं तु आहारभूतं दव्व-काल-भावाणं अमुत्तं च पवुच्चति। मुत्ता
ऽमुत्ताणि खित्तं च जाणतो पाएण दव्वादीणि जाणइ। [वृ०] खेदज्ञैः =जन्तुदुःखपरिच्छेत्तृभिः,
द्वितीय उद्देशकः * आचा०सू०१३४, पृ०३३६ [सू०] अहासच्चमिणं ति बेमि।
१४