Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 427
________________ चूर्णि - वृत्तिगतव्याख्यावैषम्यम् [ वृ०] अनुष्ठानं तत् पर्यवजातशस्त्रं तस्य यः पर्यवजातशस्त्रस्य खेदज्ञः * आचा०सू०११०, पृ०२८७ [सू० ] कम्मुणा उवाधि जायते । [चू० ] 'कम्मुणा उवहि' । उवही तिविहो - आतोवही, कम्मोवही, सरीरोवही । (तत्थ) अप्पा दुप्पउत्तो (आय) उवधी, ततो कम्मोवही भवति, ततो सरीरोवही भवति, सरीरोवहीओ य ववहरिज्जति, तं जहा - नेरईयसरीरो, ववहारेण उ नेरईओ एवमादि, तहा बाल-कुमाराति । [वृ० ] कम्मुणा इत्यादि । उपाधीयते = व्यपदिश्यते येनेति उपाधि : विशेषणं, स उपाधिः कर्मणा ज्ञानावरणीयादिना जायते; तद्यथा - मति- श्रुता - ऽवधि - मनः पर्यायवान् मन्द - मतिस्तीक्ष्णो वेत्यादि; चक्षुर्दर्शनी अचक्षुर्दर्शनी निद्रालुरित्यादि; सुखी दुःखी वेति; मिथ्यादृष्टिः सम्यग्दृष्टिः सम्यग्मिथ्यादृष्टिः स्त्री पुमान् नपुंसकः कषायीत्यादि; सोपक्रमा - युष्को निरुपक्र मायुष्कोऽल्पायुरित्यादि; नारकस्तिर्यग्योनिरेकेन्द्रियो द्वीन्द्रियः पर्याप्तको ऽपर्याप्तकः सुभगो दुर्भग इत्यादि; उच्चैर्गोत्रो नीचैर्गोत्रो वेति; कृपणस्त्यागी निरुपभोगो निर्वीर्य इत्येवं कर्मणा संसारी व्यपदिश्यते । * आचा०सू०१११, पृ०२९० [सू०] कम्ममूलं च जं छणं, [ चू० ] च पूरणे, [वृ० ] चः समुच्चये, द्वितीयः उद्देशकः * आचा०सू०११६, पृ०२९५ [सू० ] [चू०] सता- णिच्चं, स तहिं चेव समितिमातियेसु 'जते' त्ति जते । [ वृ० ] सदा यतः = अप्रमादी | ..समिते सहिते सदा जते....... = निपुणः । * आचा०सू०११७, पृ०२९८ [सू०] एत्थोवरए मेहावी...... [चू०] 'एत्थोवरते' त्ति सच्चपडिपक्खे अलिए सच्चाधिट्ठितवताण वा पडिपक्खे उवरतो = णिव्वितो । [वृ० ] अत्र = अस्मिन् संयमे भगवद्वचसि वा, उप = सामीप्येन रतः = व्यवस्थितः । * आचा०सू०११९, पृ०२९९ [सू० ] तम्हा तं बिइयं....... [चू०] बितियं णाम पुणो पुणो, तमिति तं विसयसुहं असंजमं वा, आसेवणं करणं । [वृ०] तद् द्वितीयं मृषावादमसंयमं वा नासेवेत । तृतीय उद्देशकः * आचा०सू०१२२, पृ०३०२ [सू०] संधि लोगस्स जाणित्ता...... [ चू०] अहवा साहणं - संधी, जं भणितं - कारणं, नाणादीणि णिव्वाणसाहणाणि, लोकतीति लोगो, १३

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496