Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
प्रथमं परिशिष्टम्
तृतीयमध्ययनं शीतोष्णीयम् प्रथम उद्देशकः
* निर्यु०गा०२०२, पृ०२७४
[ नि० ] भावे उ पुग्गलगुणो जीवस्स गुणो अणेगविहो ॥
[ चू०] पसत्थभावुण्हं अप्पसत्थभावुण्हं च । पसत्थभावुण्हं - खाइयो भावो, जेण अट्ठविहं कम्मं डज्झति । [वृ०] क्षायिकोऽपि शीत एव, क्षायिकसम्यक्त्व - चारित्रादिरूपत्वात्; अथवा अशेषकर्मदाहान्यथानुपपत्तेः
उष्णः ।
* निर्यु०गा०२११, पृ०२७८
[ नि० ] सीउण्हफास.......
[ चू०] सीतस्स य उसिणस्स य फासो; अहवा 'फासो' दंसमसगफासो गहितो ।
[ वृ०] शीतं च उष्णं च शीतोष्णे, तयोः स्पर्शः, तम् सहते इति सम्बन्धः, शीतस्पर्शोष्णस्पर्शजनितवेदनामनुभवन् नार्तध्यानोपगतो भवतीति यावत् ।
* आचा०सू०१०६, पृ०२८१
[सू० ] समयं लोगस्स जाणित्ता......
[चू०] दव्वसमे माणारोहिता तुला; भावसमे आतोवमेण सव्वजीवेसु अहिंसओ | अहवा 'जं इच्छसि अत्तणए तं इच्छ परे वि जणे' एत्तिल्लयं जिणसासणए ।
[वृ० ] समयः=आचारोऽनुष्ठानं तं लोकस्य = असुमवातस्य ज्ञात्वा अत्र शस्त्रोपरतो भवेद् इति उत्तरसूत्रेण सम्बन्धः । ‘लोको हि भोगाभिलाषितया प्राण्युपमर्दादि - कषायहेतुकं कर्म्म उपादाय नरकादियातनास्थानेषु उत्पद्यते; ततः कथञ्चिद्वृत्त्य अवाप्य च अशेषक्लेशव्रातघ्नं धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म पुनरपि महामोहमोहितमतिः तत् तद् आरभते येन येनाऽधोऽधो व्रजति, संसारान्नोन्मज्जतीति अयं लोकाचारः, तं ज्ञात्वा ।
* आचा०सू०१०८, पृ०२८५
[सू० ] मायी पमायी पुरेति गब्धं ।
[ चू० ] मायी पमाती य= मायिप्पमाति, अहवा मायी णियमा पमादी
[ वृ० ] मध्यग्रहणाच्च आद्यन्तयोः ग्रहणम्, तेन क्रोधादिकषायवान् मद्यादिप्रमादवान् ।
* आचा०सू०१०९, पृ०२८६
[सू० ] जे पज्जवजातसत्थस्स खेतण्णे......
[ चू० ] तत्थ पज्जवा दव्वाणि चेव, भणितं च
१२
'कइविहा णं भंते ! पज्जवा पण्णत्ता ?"
[ व्या० प्रज्ञा०२५।५।७४७, प्रज्ञा० सू०५।४३८ ]
[ वृ० ] शब्दादीनां विषयाणां पर्यवा: - विशेषाः ।
[चू०] तेसिं च विसयाणं अराग-दोसा सत्थं, जो तस्स विसयपज्जवसत्थस्स खेयण्णो ।

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496