Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 424
________________ प्रथमं परिशिष्टम् मिश्रजातं ४, बादरप्राभृतिका ५, अध्यवपूरकश्च ६, एते षडुद्गमदोषा अविशुद्धकोट्यन्तर्गता गृहीताः; शेषास्तु विशुद्धकोट्यन्तर्भूता आमग्रहणेन उपात्ता दृष्टव्या इति । * आचा०सू०८८, पृ०२८३ [ सू० ] ....खणयण्णे विणयण्णे..... [चू०] 'खणण्णो' णाम णिव्वावारता । ण रूवंति, पीसति, कंडेति वा जेण अणेसणा भवति । अण्णेण वा कोउएण आगमणेण वा वाउला । 'विणयण्णो ' णाम देवत-गुरु समीवे व जहा तहा परगिहं पविसइ । भणियं च-दवदवस्स न चरेज्जा०' [ ] । ण य अतिभूमि गच्छेज्जा, ण दीणो ण गच्छि[व्वि?]तो, ण इत्थीणं इंदियाणि आलोएज्जा, ण गुज्झथाणाई आभरणादीणि य चिरं निरिक्खए, ण मिहु(ण)कहासु उवधारणं देज्जा, एवमादि विणयण्णे । [वृ०] 'खणयन्ने' क्षण एव क्षणकः अवसरो भिक्षार्थं उपसर्पणादिकः, तं जानातीति; तथा 'विणयन्ने' विनयः ज्ञान-दर्शन-चारित्रौपचारिकरूपः तं जानातीति । * आचा०सू०८९, पृ०२४९ [ सू० ] जहेत्थ कुसले णोवलिंपिज्जासि..... [च०] जहित्थ कसले आमलेवेण वा गंधलेवेण वा आहार-उवगरण-सेज्जा-संथारगादि उप्पायंतो, अतिरित्तोवहिलेवेण वा परिकम्मण-अव[?वि] हि-परिहरण-मुच्छालेवेण विभूसालेवेण वा ण लिंपिज्जासि। [वृ०] अस्मिन्नार्यप्रवेदिते मार्गे आत्मानं पापेन कर्मणा नोपलिम्पयेदिति । * आचा०सू०९०, पृ०२५० [सू०] ....से सोयति जूरति..... [चू०] जूरति त्ति इच्छितअत्थअलाभेण तब्वियोगेण वा सरीरेण जूति, तप्पतित्ति काय-वाय-मणेहि त्ति तिहि तप्पति । [७०] तथा 'जूरह' त्ति हृदयेन खिद्यते, तद्यथा "प्रथमतरमथेदं चिन्तनीयं तवासीद, बहुजनदयितेन प्रेम कृत्वा जनेन । हेतहृदय ! निराश ! क्लीब ! सन्तप्यसे किं ?, न हि जड ! गततोये सेतुबन्धाः क्रियन्ते ॥" [ ] इत्येवमादि । तथा 'तिप्पइ' त्ति "तिपृ तेपृ क्षरणार्थों"[पा०धा०१/३६२-३६३] तेपते=क्षरति सञ्चलति मर्यादातो भ्रश्यति निर्मर्यादो भवतीति यावत् । * आचा०सू०९२, पृ०२५३ [ सू०] .....मा य हु लाल..... [चू०] च पूरणे,

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496