Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 422
________________ प्रथमं परिशिष्टम् २ । पश्चाद्भावि वा । * आचा०सू०७७, पृ०२२२ [ सू०] ....जाती-मरणं अणुपरियट्टमाणे । [चू०] 'जाइ-मरणं' ति जणणं (=जाति), जातिमेव मरणं, जं भणितं-जायमाणो मरणमाणो य । [वृ०] तथा जातिश्च मरणं च समाहारद्वन्द्वः, * आचा०सू०७९, पृ०२२६ [सू०] ....अभिजुंजियाणं संसिंचियाणं..... [चू०] अभिमुहं जं[?जु]जिय = ५अभिज[ ? ] जिय, जं भणितं-अभिभूय, तं जहा–बंध-रुंध-तासणा कसप्पहारादिएहि वाहित्ता तेहिं तेहिं कम्मेहिं णिजंजइ । [वृ०] अभियुज्य योजयित्वा अभियोगं ग्राहयित्वा, व्यापारयित्वा इत्युक्तं भवति । * आचा०सू०७९, पृ०२२६ [सू०] .....तं पि से एगदा..... [चू०] तमिति तं विप्परिसिटुं, [वृ०] तदपि समुद्रोत्तरण-रोहणखनन-बिलप्रवेश-रसेन्द्रमर्दन-राजावलगन-कृषीवलादिकाभिः क्रियाभिः स्व परोपतापकारिणीभिः स्वोपभोगाय उपार्जितं । * आचा०सू०७९, पृ०२२७-२२८ [सू०] अणोहंतरा एते..... [चू०] तं भावोघं कुतित्थिया ण अलं तारेंति तेण अणोहंतरा, एते इति जे उद्दिट्ठा कूरकम्माणो । 'णो य ओहं तरित्तए' त्ति स[?न] य सयमवि कम्मगुरुगत्ता अणुवायतो य ओहं (त )रित्तए । [७०] तं ओघं ज्ञान-दर्शन-चारित्रबोहित्थस्थाः तरन्तीति ओघन्तराः, न ओघन्तरा: अनोघन्तराः, तरतेश्छान्दसत्वात् खच्, खित्त्वाद् मुमागमः, एते कुतीर्थिकाः पार्श्वस्थादयो वा ज्ञानादियानविकलाः । यद्यपि तेऽपि ओघतरणाय उद्यताः तथापि सम्यगुपायाभावाद् न ओघतरणसमर्था भवन्तीति । आह च- नो य ओहं तरित्तए । न च-नैव ओघं भावौघं तरितुं समर्थाः, संसारौघ-तरणप्रत्यला न भवन्तीत्यर्थः । * आचा०सू०७९(२), पृ०२२८ [सू०] आयाणिज्जं च आदाय..... [चू०] संसारभीतेहिं गिहियव्वं = आदाणियं, किं च तं ?-पंचविहो आयारो । [वृ०] आदीयन्ते गृह्यन्ते सर्वभावा अनेन इति आदानीयं श्रुतं । चतुर्थः उद्देशकः * आचा०सू०८३, पृ०२३८

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496