SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् २ । पश्चाद्भावि वा । * आचा०सू०७७, पृ०२२२ [ सू०] ....जाती-मरणं अणुपरियट्टमाणे । [चू०] 'जाइ-मरणं' ति जणणं (=जाति), जातिमेव मरणं, जं भणितं-जायमाणो मरणमाणो य । [वृ०] तथा जातिश्च मरणं च समाहारद्वन्द्वः, * आचा०सू०७९, पृ०२२६ [सू०] ....अभिजुंजियाणं संसिंचियाणं..... [चू०] अभिमुहं जं[?जु]जिय = ५अभिज[ ? ] जिय, जं भणितं-अभिभूय, तं जहा–बंध-रुंध-तासणा कसप्पहारादिएहि वाहित्ता तेहिं तेहिं कम्मेहिं णिजंजइ । [वृ०] अभियुज्य योजयित्वा अभियोगं ग्राहयित्वा, व्यापारयित्वा इत्युक्तं भवति । * आचा०सू०७९, पृ०२२६ [सू०] .....तं पि से एगदा..... [चू०] तमिति तं विप्परिसिटुं, [वृ०] तदपि समुद्रोत्तरण-रोहणखनन-बिलप्रवेश-रसेन्द्रमर्दन-राजावलगन-कृषीवलादिकाभिः क्रियाभिः स्व परोपतापकारिणीभिः स्वोपभोगाय उपार्जितं । * आचा०सू०७९, पृ०२२७-२२८ [सू०] अणोहंतरा एते..... [चू०] तं भावोघं कुतित्थिया ण अलं तारेंति तेण अणोहंतरा, एते इति जे उद्दिट्ठा कूरकम्माणो । 'णो य ओहं तरित्तए' त्ति स[?न] य सयमवि कम्मगुरुगत्ता अणुवायतो य ओहं (त )रित्तए । [७०] तं ओघं ज्ञान-दर्शन-चारित्रबोहित्थस्थाः तरन्तीति ओघन्तराः, न ओघन्तरा: अनोघन्तराः, तरतेश्छान्दसत्वात् खच्, खित्त्वाद् मुमागमः, एते कुतीर्थिकाः पार्श्वस्थादयो वा ज्ञानादियानविकलाः । यद्यपि तेऽपि ओघतरणाय उद्यताः तथापि सम्यगुपायाभावाद् न ओघतरणसमर्था भवन्तीति । आह च- नो य ओहं तरित्तए । न च-नैव ओघं भावौघं तरितुं समर्थाः, संसारौघ-तरणप्रत्यला न भवन्तीत्यर्थः । * आचा०सू०७९(२), पृ०२२८ [सू०] आयाणिज्जं च आदाय..... [चू०] संसारभीतेहिं गिहियव्वं = आदाणियं, किं च तं ?-पंचविहो आयारो । [वृ०] आदीयन्ते गृह्यन्ते सर्वभावा अनेन इति आदानीयं श्रुतं । चतुर्थः उद्देशकः * आचा०सू०८३, पृ०२३८
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy