SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ चूर्णि-वृत्तिगतव्याख्यावैषम्यम् [सू०] .....जे जणा मोहपाउडा..... [चू०] मोहो संगो विग्घो वक्खोडो, अहवा दंसणमोह-चरित्तमोहेण पाउडा । [वृ०] मोहेन =अज्ञानेन मिथ्यात्वोदयेन । * आचा०सू०८४, पृ०२३४-५ [ सू०] से दुक्खाए मोहाए माराए णरगाए नरगतिरिक्खाए । [चू०] ताणि य अस्सियंतो ‘से दुक्खाए' स इति सो त्थीवसगो बालो, दुक्खाए त्ति संसारदुक्खस्स आयतणं भवति, दुक्खाए मोहाए त्ति मोहणिज्जकम्मं वड्डेइ, अहवा मोहाए विसयासत्तो कज्जं अकज्जं वा ण याणति । [वृ०] तेषां से इति एतत् स्त्रीप्रव्यथनं आयतनभणनं वा दुःखाय भवति शारीर-मानसासातवेदनीयोदयाय जायते । किञ्च-मोहाए मोहनीयकर्मबन्धनाय अज्ञानाय वेति, तथा माराए-मरणाय, ततोऽपि नरगाए नरकाय-नरकगमनार्थम्, पुनरपि 'नरग-तिरिक्खाए' ततोऽपि नरकादुद्वृत्य तिरश्चि एतत् प्रभवति तिर्यग्योन्यर्थं तत् स्त्रीप्रव्यथनं भोगायतनवदनं वा सर्वत्र सम्बन्धनीयम् । * आचा०सू०८६, पृ०२३७ [ सू० ] जे ण णिव्विज्जति आदाणाए। [च०] जे ण णिविज्जति आदाणाए'। णिव्वेदो णाम अप्पणिंदा । अलब्भमाणे णिव्विदंति अप्पाणं-'कि मम एताए दुल्लभलाभाए पव्वज्जाए गहियाए ?'। अहवा 'अण्णे लभंति, अहं ण लभामि वराओ'। [वृ०] यो न निर्विद्यते न खिद्यते न जुगुप्सते, कस्मै ? आदानाय आदीयते-गृह्यते अवाप्यते आत्मस्वतत्त्वं अशेषावारककर्मक्षयाविर्भूतसमस्तवस्तुग्राहिज्ञाना-ऽबाधसुखरूपं येन तद् आदानं संयमानुष्ठानं, तस्मै न जुगुप्सते। पञ्चम उद्देशकः * आचा०सू०८७, पृ०२४० [ सू०] .....पुढो पहेणाए...... [चू० ] पुढो पहेणाए त्ति पिहु वित्थारे, अणेगप्पगारप्पधेहत्थे[?०प्पधेयत्थे], [ वृ० ] पुढो पहेणाए इत्यादि, पृथक् पृथक् पुत्रादिभ्यः, * आचा०सू०८८, पृ०२४२ [सू०] सव्वामगंधं परिण्णाय..... [ चू०] आमग्गहणा उग्गमकोडी; गंधग्रहणा विसोधिकोडी गहिता । [वृ०] आमं अपरिशुद्धम्; गन्धग्रहणेन तु पूतिः गृह्यते । ननु च पूतिद्रव्यस्यापि अशुद्धत्वाद् आमशब्देनैव उपादानात् किमर्थं भेदेन उपादानमिति ? सत्यम्, अशुद्धसामान्याद् गृह्यते, किन्तु पूतिग्रहणेन इह आधाकर्माद्यविशुद्धकोटिः उपात्ता, तस्याश्च गुरुतरत्वात् प्राधान्यख्यापनार्थं पुनरुपादानम् । ततश्च अयमर्थः-गन्धग्रहणेन आधाकर्म १, औद्देशिकत्रिकं २, पूतिकर्म ३,
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy