________________
प्रथमं परिशिष्टम् मिश्रजातं ४, बादरप्राभृतिका ५, अध्यवपूरकश्च ६, एते षडुद्गमदोषा अविशुद्धकोट्यन्तर्गता गृहीताः; शेषास्तु विशुद्धकोट्यन्तर्भूता आमग्रहणेन उपात्ता दृष्टव्या इति । * आचा०सू०८८, पृ०२८३ [ सू० ] ....खणयण्णे विणयण्णे..... [चू०] 'खणण्णो' णाम णिव्वावारता । ण रूवंति, पीसति, कंडेति वा जेण अणेसणा भवति । अण्णेण
वा कोउएण आगमणेण वा वाउला । 'विणयण्णो ' णाम देवत-गुरु समीवे व जहा तहा परगिहं पविसइ । भणियं च-दवदवस्स न चरेज्जा०' [ ] । ण य अतिभूमि गच्छेज्जा, ण दीणो ण गच्छि[व्वि?]तो, ण इत्थीणं इंदियाणि आलोएज्जा, ण गुज्झथाणाई आभरणादीणि य चिरं निरिक्खए,
ण मिहु(ण)कहासु उवधारणं देज्जा, एवमादि विणयण्णे । [वृ०] 'खणयन्ने' क्षण एव क्षणकः अवसरो भिक्षार्थं उपसर्पणादिकः, तं जानातीति; तथा 'विणयन्ने'
विनयः ज्ञान-दर्शन-चारित्रौपचारिकरूपः तं जानातीति । * आचा०सू०८९, पृ०२४९ [ सू० ] जहेत्थ कुसले णोवलिंपिज्जासि..... [च०] जहित्थ कसले आमलेवेण वा गंधलेवेण वा आहार-उवगरण-सेज्जा-संथारगादि उप्पायंतो,
अतिरित्तोवहिलेवेण वा परिकम्मण-अव[?वि] हि-परिहरण-मुच्छालेवेण विभूसालेवेण वा ण
लिंपिज्जासि। [वृ०] अस्मिन्नार्यप्रवेदिते मार्गे आत्मानं पापेन कर्मणा नोपलिम्पयेदिति । * आचा०सू०९०, पृ०२५० [सू०] ....से सोयति जूरति..... [चू०] जूरति त्ति इच्छितअत्थअलाभेण तब्वियोगेण वा सरीरेण जूति, तप्पतित्ति काय-वाय-मणेहि त्ति
तिहि तप्पति । [७०] तथा 'जूरह' त्ति हृदयेन खिद्यते, तद्यथा
"प्रथमतरमथेदं चिन्तनीयं तवासीद, बहुजनदयितेन प्रेम कृत्वा जनेन । हेतहृदय ! निराश ! क्लीब ! सन्तप्यसे किं ?, न हि जड ! गततोये सेतुबन्धाः क्रियन्ते ॥" [
] इत्येवमादि । तथा 'तिप्पइ' त्ति "तिपृ तेपृ क्षरणार्थों"[पा०धा०१/३६२-३६३] तेपते=क्षरति सञ्चलति मर्यादातो भ्रश्यति निर्मर्यादो भवतीति यावत् । * आचा०सू०९२, पृ०२५३ [ सू०] .....मा य हु लाल..... [चू०] च पूरणे,