SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ चूर्णि-वृत्तिगतव्याख्यावैषम्यम् [वृ०] चः समुच्चये, * आचा०सू०९४, पृ०२५७ [सू०] तेइच्छं पंडिए..... [चू०] चिगिच्छापंडितो = विज्जो । भिसं वतमाणो = पवतमाणो । [३०] कामचिकित्सां पण्डितः पण्डिताभिमानी प्रवदन अपरव्याधिचिकित्सामिव उपदिशन्नपर: तीथिको जीवोपमर्दे वर्तते । षष्ठः उद्देशकः * आचा०सू०९७, पृ०२६२ [सू०] वंता लोगसण्ण..... [चू०] 'वंता लोगसण्णं' वमित्ता = विहाय अवकि रित्ता, असंजयलो यस्स सण्णा = हिंसादिकिरियापवित्ति मिच्छादसणअभिग्गहा वा । [वृ०] वान्त्वा-उद्गीर्य लोकस्य-प्राणिगणस्य सञ्ज्ञा दशप्रकारा, अतस्ताम् । * आचा०सू०१०१, पृ०२६६ [ सू०] ....पवेदितं इह माणवाणं..... [चू०] पवेतितं तित्थगर-गणहरेहिं, इहेति इह माणुस्से पवयणे वा, [वृ०] प्रवेदितं= तीर्थकृद्भिः आवेदितं, इह-अस्मिन् संसारे, * आचा०सू०१०१, पृ०२६६ [ सू०] .....इति कम्मं परिण्णाय..... [चू०] इति उवपदरिसणे, [ वृ०] इतिः पूर्वप्रक्रान्तपरामर्शकः, * आचा०सू०१०३, पृ०२६९ [सू०] .....जे बद्धे पडिमोयए, उ8 अहं तिरियं दिसासु,.... [चू०] एवं से जहाभणितकहणाविधिजुत्तो 'उड्ढे अहे तिरियं०' । पन्नवगदिसं पडुच्च उ8 वा, अहे वा, तिरियं वा, दिसासु, विदिसासु य । '(से) सव्वतो'-स इति पुव्वभणितो कहगो । सव्वतो । उड्डे, अहे, तिरियं दिसासु ण तस्स कम्मासवो कतोयि वि भवति । [वृ०] आचार्यादिः वा यथोक्तधर्मकथाविधिज्ञ इति । क्व पुनः व्यवस्थितान् जन्तून् मोचयति? इत्याह-उड़ इत्यादि । ऊर्ध्वं ज्योतिष्कादीन्, अधः भवनपत्यादीन्, तिर्यग्दिक्षु मनुष्यादीनिति ।
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy