________________
प्रथमं परिशिष्टम्
तृतीयमध्ययनं शीतोष्णीयम् प्रथम उद्देशकः
* निर्यु०गा०२०२, पृ०२७४
[ नि० ] भावे उ पुग्गलगुणो जीवस्स गुणो अणेगविहो ॥
[ चू०] पसत्थभावुण्हं अप्पसत्थभावुण्हं च । पसत्थभावुण्हं - खाइयो भावो, जेण अट्ठविहं कम्मं डज्झति । [वृ०] क्षायिकोऽपि शीत एव, क्षायिकसम्यक्त्व - चारित्रादिरूपत्वात्; अथवा अशेषकर्मदाहान्यथानुपपत्तेः
उष्णः ।
* निर्यु०गा०२११, पृ०२७८
[ नि० ] सीउण्हफास.......
[ चू०] सीतस्स य उसिणस्स य फासो; अहवा 'फासो' दंसमसगफासो गहितो ।
[ वृ०] शीतं च उष्णं च शीतोष्णे, तयोः स्पर्शः, तम् सहते इति सम्बन्धः, शीतस्पर्शोष्णस्पर्शजनितवेदनामनुभवन् नार्तध्यानोपगतो भवतीति यावत् ।
* आचा०सू०१०६, पृ०२८१
[सू० ] समयं लोगस्स जाणित्ता......
[चू०] दव्वसमे माणारोहिता तुला; भावसमे आतोवमेण सव्वजीवेसु अहिंसओ | अहवा 'जं इच्छसि अत्तणए तं इच्छ परे वि जणे' एत्तिल्लयं जिणसासणए ।
[वृ० ] समयः=आचारोऽनुष्ठानं तं लोकस्य = असुमवातस्य ज्ञात्वा अत्र शस्त्रोपरतो भवेद् इति उत्तरसूत्रेण सम्बन्धः । ‘लोको हि भोगाभिलाषितया प्राण्युपमर्दादि - कषायहेतुकं कर्म्म उपादाय नरकादियातनास्थानेषु उत्पद्यते; ततः कथञ्चिद्वृत्त्य अवाप्य च अशेषक्लेशव्रातघ्नं धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म पुनरपि महामोहमोहितमतिः तत् तद् आरभते येन येनाऽधोऽधो व्रजति, संसारान्नोन्मज्जतीति अयं लोकाचारः, तं ज्ञात्वा ।
* आचा०सू०१०८, पृ०२८५
[सू० ] मायी पमायी पुरेति गब्धं ।
[ चू० ] मायी पमाती य= मायिप्पमाति, अहवा मायी णियमा पमादी
[ वृ० ] मध्यग्रहणाच्च आद्यन्तयोः ग्रहणम्, तेन क्रोधादिकषायवान् मद्यादिप्रमादवान् ।
* आचा०सू०१०९, पृ०२८६
[सू० ] जे पज्जवजातसत्थस्स खेतण्णे......
[ चू० ] तत्थ पज्जवा दव्वाणि चेव, भणितं च
१२
'कइविहा णं भंते ! पज्जवा पण्णत्ता ?"
[ व्या० प्रज्ञा०२५।५।७४७, प्रज्ञा० सू०५।४३८ ]
[ वृ० ] शब्दादीनां विषयाणां पर्यवा: - विशेषाः ।
[चू०] तेसिं च विसयाणं अराग-दोसा सत्थं, जो तस्स विसयपज्जवसत्थस्स खेयण्णो ।