SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ चूर्णि-वृत्तिगतव्याख्यावैषम्यम् प्रमादयेत्-न प्रमादवशगो भूयादि'ति । * आचा०सू०६६, पृ०१९९ [सू० ] .....भेत्ता लुंपित्ता विलुपित्ता...... [ चू०] लुंपित्ता कसादीहि, मारणे पहारे य लुंपणासद्दो, (एत्थ) पहारे वट्टति । [वृ०] लुम्पयिता ग्रन्थिच्छेदादिभिः । द्वितीय उद्देशकः * आचा०सू०७१, पृ०२०९ [ सू०] .....जे जणा पारगामिणो..... [चू०] 'जे पारगामिणो' पंचविहआयारगुणं पसत्थगुणमूलं पारं वा गच्छंति, पारगामिणो वा एते । [३०] पार:=मोक्षः संसारार्णवतटवृत्तित्वात् तत्कारणानि ज्ञान-दर्शन-चारित्राण्यपि पार इति । भवति हि तादर्थ्यात् ताच्छब्द्यं यथा-तन्दुलान् वर्षति पर्जन्यः । अतस्तं पारं ज्ञान-दर्शन-चारित्राख्यं गन्तुं शीलं येषां ते पारगामिनः, * आचा०सू०७१, पृ०२१० [सू०] ....लोभमलोभेणं दुगुंछमाणो..... [चू०] दुगुंछा नाम पडिगारो । [वृ०] जुगुप्समानः निन्दन् परिहरन् * आचा०सू०७३, पृ०२११ [ सू०] ....से पेच्चबले..... [चू०] से पेच्चब(ले)-(पेच्च)लोगणिमित्तं धिज्जाइये पोग्गलेणं भुंजावेंति, जण्णा य जयंति एवमादि । [वृ०] तत् प्रेत्यबलं मे भविष्यती'ति बस्त्यादिकं उपहन्ति । तृतीय उद्देशकः * आचा०सू०७५, पृ०२१८ [ सू०] .....णो पीहए..... [चू०] पीहणं णाम (म)दनभिलासकयं पेम्मं । [वृ०] जात्यादीनां मदस्थानानां अन्यतमदपि नो ईहेतापि नाभिलषेदपि । * आचा०सू०७६, पृ०२२१-२२ [सू०] .....खुज्जत्तं वडभत्तं..... [चू०] वडभो त्ति जस्स वडभं प[?पि]ट्ठीए णिग्गतं, । सामो = कुट्ठी, सबलत्तं-सिति । [वृ०] वडभत्वं विनिर्गतपृथ्वीवडभलक्षणम्, श्यामत्वं कृष्णलक्षणम्, शबलत्वं श्वित्रलक्षणं सहजं
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy