Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
प्रथमं परिशिष्टम्
चारित्रक्रियायास्तु एकान्तिका-ऽऽत्यन्तिका-ऽनाबाधसुखाख्यसिद्धिफलगुणो अवाप्यते । * आचा०नि०गा०१८५, पृ०१६५ [नि०] .......खेत्तऽद्धा..... [चू०] खेत्तट्ठाणं- गामादीणं णिविट्ठाणं उव[?व्व] सिताण वि ट्ठाणं दीसति । [वृ०] क्षेत्रस्थानं भरतादि ऊर्ध्वा-ऽध:-तिर्यग्लोकादि वेति, यत्र वा क्षेत्रे स्थानं व्याख्यायत इति । * आचा०नि०गा०१८५, पृ०१६६ [नि० ] संजम पग्गह जोहे..... [चू०] लोइयं पंचविहं-राय-जुवराय-सेणावइ-महत्तर-अमच्चकुमारा । [वृ०] लौकिकं तावत् पञ्चविधम्, तद्यथा-राजा युवराजो महत्तरोऽमात्यः कुमारश्च इति । * आचा०सू०६३, पृ०१८५ [सू० ] इति से गुणट्टी..... [चू०] इति उवप्रदरिसणे, [वृ०] इति हेतौ, * आचा०सू०६३, पृ०१८६ [सू०] सहि-सयण-संगंथ-संथुता मे..... [चू०] सयणा = पुव्व-पच्छासंथुता, संगंथो = छिन्नयुद्धो, संयु[?थु]ता = साहवासा दिट्ठा भट्ठा य । [वृ०] स्वजन:-पितृव्यादिः, सङ्ग्रन्थः स्वजनस्यापि स्वजनः पितृव्यपुत्र-शालादिः, संस्तुतः भूयो भूयो
दर्शनेन परिचितः, अथवा पूर्वसंस्तुतो माता-पित्रादिरभिहितः, पश्चात्संस्तुतः शालकादिः, स इह ग्राह्यः । * आचा०सू०६५, पृ०१९८ [सू०] .....अंतरं च खलु..... [चू०] 'अंतरं च खलु' त्ति । अंतरं विरहो, छिदं । जहा कोइ सधणो पुरिसो पंथं वच्चंतो चोरेहि चारियं
अप्पाणं जाणित्ता तेसिं सुत्त-मत्त-पमत्ताणं अंतरं लद्धं णिस्सरति, इहरहा तेर्सि मुहे पडिइ; एवं माणुसस्स खेत्त-कालाईणि लद्धं, अहवा नाणावरणीयं अंतरं लद्धं जति ण परक्कमति तो पुणरवि संसारे पडइ । च पूरणे, खलु विसेसणे, किं विसेसेइ ?-मणुस्सेसुं तं अंतरं भवति, ण अण्णत्थ । इमं ति तव संजमं च, सम्मं पेहाए (सपेहाए), धी, बुद्धी, पेमी[?हा], प[?म]तीति (एगट्ठा), मुहुत्ते वि = मुहुत्तमवि णो पमायए, किमु चिरकालं ? | अंतोमुहुत्तिओ उवओगो, तेण समतो ण
भणितो, इहरा समयमवि ण पमातए । [वृ०] अंतरं चेत्यादि । अन्तरम् इति अवसरः, तच्च आर्यक्षेत्र-सुकुलोत्पत्ति-बोधिलाभ-सर्वविरत्यादिकम्,
चः समुच्चये, खलुः अवधारणे, 'इममिति अनेन इदमाह-विनेयः तपः-संयमादौ अवसीदन् प्रत्यक्षभावापन्नं आर्यक्षेत्रादिकं अन्तरमवसरं उपदर्थ्य अभिधीयते-'तव अयं एवम्भूतोऽवसरोऽनादौ संसारे पुनरतीव सुदुर्लभ एवेति; अतस्तमवसरं सम्प्रेक्ष्य-पर्यालोच्य धीर: सन् मुहूर्तमप्येकं नो

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496