Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 418
________________ प्रथमं परिशिष्टम् [चू०] खलु पूरणे, [वृ०] खलुशब्दोऽवधारणे, पञ्चमो वनस्पत्युद्देशकः * आचा०सू०४०, पृ०११६ [सू०] तं णो करिस्सामि... [चू०] 'तदिति तं भयं, [वृ०] तं वनस्पत्यारम्भं; * आचा०सू०४०, पृ०११६ [ सू०] ....एसोवरते, एत्थोवरए, एस अणगारे त्ति पवुच्चति ॥४०॥ [चू०] एत्थोवरए त्ति वणस्सइकायसमारंभे, एसोवरए त्ति गुरुसमीवं धम्मं वा उवेच्चेव रतो = उवरतो, स एव अणगारो भवति, सेसा दव्वअणगारा ॥४०॥ [वृ०] एसोवरए त्ति । एष एव सर्वस्मादारम्भाद् वनस्पतिविषयादुपरतो यो यथावत् ज्ञात्वा आरम्भं न करोतीति । स पुनरेवंविधनिवृत्तिभाक् किं शाक्यादिष्वपि सम्भवति उत न ?, इहैव प्रवचने इति दर्शयति- एत्थोवरए त्ति । एतस्मिन्नेव जैनेन्द्रे प्रवचने परमार्थत उपरतः, नान्यत्र । यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वाद् उपरतव्यपदेशभाग भवति, न शेषाः शाक्यादयः, तद्विपरीतत्वाद् । * आचा०सू०४१, पृ०११९ [ सू०] सद्देसु यावि। [चू०] चग्गहणा सेसविसएहि वि । [७०] रूप-शब्दविषयग्रहणाच्च शेषा अपि गन्ध-रस-स्पर्शा गृहीताः भवन्ति, एकग्रहणे तज्जातीयानां ग्रहणात्, आद्यन्तग्रहणाद् वा तन्मध्यग्रहणमवसेयमिति । * आचा०सू०४१, पृ०१२० [सू०] एस लोगे वियाहिते । [चू०] एस असंजतलोए वियाहिते । [वृ०] एष इति रूप-रस-गन्ध-स्पर्श-शब्दविषयाख्यो लोको व्याख्यातः । * आचा०सू०४५, पृ०१२३ [सू०] इमं पि विप्परिणामधम्मयं, एयं पि विप्परिणामधम्मयं ॥४५॥ [च०] विपरिणामधम्मं ति भावंतरसंकमणं, सो णिसेगादि-बाल-मज्झिम-वी[?थे]रियाणि; एवं वणस्सई वि बीयंकरादिकमेण भवति तहा मल-कंद-खंधितया । [व] तथा यथा इदं मनुष्यशरीरं विविधः परिणामः तत्तद्रोगसम्पर्कात पाण्डुत्व-उदरवद्धि-शोफ-कुशत्वा ऽङ्गलि-नासिकाप्रवेशादिरूपो बालादिरूपो वा तथा रसायन-स्नेहाधुपयोगाद् विशिष्टकान्ति

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496