SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् [चू०] खलु पूरणे, [वृ०] खलुशब्दोऽवधारणे, पञ्चमो वनस्पत्युद्देशकः * आचा०सू०४०, पृ०११६ [सू०] तं णो करिस्सामि... [चू०] 'तदिति तं भयं, [वृ०] तं वनस्पत्यारम्भं; * आचा०सू०४०, पृ०११६ [ सू०] ....एसोवरते, एत्थोवरए, एस अणगारे त्ति पवुच्चति ॥४०॥ [चू०] एत्थोवरए त्ति वणस्सइकायसमारंभे, एसोवरए त्ति गुरुसमीवं धम्मं वा उवेच्चेव रतो = उवरतो, स एव अणगारो भवति, सेसा दव्वअणगारा ॥४०॥ [वृ०] एसोवरए त्ति । एष एव सर्वस्मादारम्भाद् वनस्पतिविषयादुपरतो यो यथावत् ज्ञात्वा आरम्भं न करोतीति । स पुनरेवंविधनिवृत्तिभाक् किं शाक्यादिष्वपि सम्भवति उत न ?, इहैव प्रवचने इति दर्शयति- एत्थोवरए त्ति । एतस्मिन्नेव जैनेन्द्रे प्रवचने परमार्थत उपरतः, नान्यत्र । यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वाद् उपरतव्यपदेशभाग भवति, न शेषाः शाक्यादयः, तद्विपरीतत्वाद् । * आचा०सू०४१, पृ०११९ [ सू०] सद्देसु यावि। [चू०] चग्गहणा सेसविसएहि वि । [७०] रूप-शब्दविषयग्रहणाच्च शेषा अपि गन्ध-रस-स्पर्शा गृहीताः भवन्ति, एकग्रहणे तज्जातीयानां ग्रहणात्, आद्यन्तग्रहणाद् वा तन्मध्यग्रहणमवसेयमिति । * आचा०सू०४१, पृ०१२० [सू०] एस लोगे वियाहिते । [चू०] एस असंजतलोए वियाहिते । [वृ०] एष इति रूप-रस-गन्ध-स्पर्श-शब्दविषयाख्यो लोको व्याख्यातः । * आचा०सू०४५, पृ०१२३ [सू०] इमं पि विप्परिणामधम्मयं, एयं पि विप्परिणामधम्मयं ॥४५॥ [च०] विपरिणामधम्मं ति भावंतरसंकमणं, सो णिसेगादि-बाल-मज्झिम-वी[?थे]रियाणि; एवं वणस्सई वि बीयंकरादिकमेण भवति तहा मल-कंद-खंधितया । [व] तथा यथा इदं मनुष्यशरीरं विविधः परिणामः तत्तद्रोगसम्पर्कात पाण्डुत्व-उदरवद्धि-शोफ-कुशत्वा ऽङ्गलि-नासिकाप्रवेशादिरूपो बालादिरूपो वा तथा रसायन-स्नेहाधुपयोगाद् विशिष्टकान्ति
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy