________________
चूर्णि-वृत्तिगतव्याख्यावैषम्यम् बलोपचयादिरूपो विपरिणामः, तद्धर्मकं = तत्स्वभावकं तथा एतदपि वनस्पतिशरीरं तथाविधरोगोद्भवात् पुष्प-फल-पत्र-त्वगाद्यन्यथाभवनात् तथा-विधदौहृदप्रदानेन पुष्प-फलाद्युपचयाद् विपरिणामधर्मकम् ।
सप्तमो वायूद्देशकः * आचा०सू०६२, पृ १४६ [सू०] आरंभमाणा विणयं वयंति [चू०] विविधो णयो-विणओ, सो नाणादि तं, [वृ०] कर्माष्टकविनयनाद् विनयः संयमः, * आचा०सू०६२ - [ सू०] पावं कम्मं णो अण्णेसिं । [चू०] 'णो अण्णेसिं'ति तं पावं कम्मं णो अण्णं कुज्जा वा कारविज्जा वा । [वृ०] एवमेतत् पापमष्टादशभेदं नान्वेषयेत् न कुर्यात् स्वयम्, न चान्यं कारयेत्, न कुवार्णमन्यमनुमोदेत ।
द्वितीयमध्ययनं लोकविजयः
प्रथम उद्देशकः * आचा०नि०गा०१७३, पृ०१५४ [नि०].......अदढत्तं बीयगम्मि.... [चू०] बितिए दढधितिस्स गुणा भण्णति, तं जहा- 'खणंसि मुत्ते' [आचा०सू०६९] एवमादि;
अदढधितिस्स दोसा, तं जहा–'अणाणाए पुट्ठा नियटृति मंदा मोहेण पाउया' [आचा०सू०७] । [७०] 'अदढत्तं बीयगम्मि' त्ति द्वितीयोद्देशके अदृढत्वं संयमे न कार्यमिति शेष, विषय-कषायादौ
चादृढत्वं कार्यमिति; वक्ष्यति च-अरई आउट्टे मेहावी [सू०६९] । * आचा०नि०गा०१७६, पृ०१५६ [चू०] विजय, विचारणा, मग्गणा एगट्ठा । [३०] विजयः अभिभवः पराभवः पराजय इति पर्यायाः । * आचा०नि०गा०१८२, पृ०१६१ [नि०].......सिद्धी णिब्भय..... [चू०] फलगुणो णाम तव-संजमादिसव्वकिरियाओ इहलोइयाओ फलनिमित्तं आरभंति । ताओ सम्मत्ता
दिविरहियाओ अणेगंतियाओ अणच्चंतियाओ य अगुण एव दृष्टव्यो । सम्मत्ततव-संजमकिरियाओ
एगंतियाओ अच्वंतियाओ य सिद्धीसुहअव्वाबाहफला इति । [वृ०] फलं च क्रियाया भवति, तस्याश्च क्रियायाः सम्यग्दर्शन-ज्ञान-चारित्ररहिताया ऐहिका-ऽऽमुष्मिकार्थं
प्रवृत्ताया अनात्यन्तिक: अनैकान्तिको भवन् फलगुणोऽपि अगुण एव भवति । सम्यग्दर्शन-ज्ञान