________________
चूर्णि-वृत्तिगतव्याख्यावैषम्यम्
पवदमाणेत्यादिना इति । * आचा०सू०२६, पृ०८५ [सू०] इहं च खलु..... [चू०] खलु विसेसणे । [वृ०] खलुशब्देऽवधारणे ।
* आचा०सू०२६, पृ०८५ [ सू०] इहं च खलु..... [चू०] चसद्दा उदगणिस्सिता य[?ये] पतरगादि ते (ण) खेत्तसंभवा । [वृ०] चशब्दात् तदाश्रिताश्च पूतरक-छेदनक-लोद्दणक-भ्रमरक-मत्स्यादयो जीवा व्याख्याताः ।
* आचा०सू०२८, पृ०८८ [ सू०] एत्थ वि तेसिं णो णिकरणाए ॥२८॥ [चू०] 'एत्थ वि तेसिं णो णितरणा'। जइ वि ण्हाण-पियण-धोवणादिसु परिमियाऽऽरंभं करेंति तहा वि ते
अविरया । साहूणं उदगाऽऽरंभविरताणं जहाऽकरणं भवति (तेण) सर्वप्रकारेण विरता भवंति ॥२८|| [वृ०] एतस्मिन्नपि प्रस्तुते स्वागमानुसारेण अभ्युपगमे सति 'कप्पड़ णे कप्पड़ णे पाउं, अदुवा विभूसाए'
त्ति एवंरूपे, तेषां अयमागमो यद्बलाद् अप्कायपरिभोगे ते प्रवृत्ताः स स्याद्वादयुक्तिभिरभ्याहतः सन् नो निकरणाए त्ति नो निश्चयं कर्तुं समर्थो भवति । न केवलं तेषां युक्तयो न निश्चयाय अलम्, अपि तु आगमोऽपीति अपिशब्दः ।
चतुर्थः तेजस्कायोद्देशकः * आचा०सू०३३, पृ०१०० [सू०] तं परिण्णाय..... [च०] तं ति छज्जीवनिकाया अग्गिं वा । [वृ०] तम् अग्निकायविषयं समारम्भं दण्डफलं वा, * आचा०सू०३७, पृ०१०२ [ सू०] ....आहच्च संपयंति य । [चू०] आहच्च णाम कताइ पतंति [वृ०] आहत्य-उपेत्य स्वत एव, यदि वा अत्यर्थं कदाचिद् वा अग्निशिखायां सम्पतन्ति च । * आचा०सू०३७, पृ०१०३ [सू०] .....अगणिं च खलु पुट्ठा.....