SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् सचित्तादि सा परिच्छेद्यद्रव्यप्राधान्याद् द्रव्यज्ञपरिज्ञा इति । * आचा०सू०१, पृ०२९ [चू०] तत्थ असन्निदिसाओ आगयाणं णत्थि एतं विन्नाणं-'अन्नतरीतो दिसातो'। [वृ०] तत्र असज्ञिनां नैषो अवबोधो अस्ति, सझिनामपि केषाञ्चिद् भवति केषाञ्चिद् न इति यथा 'अहममुष्या दिशः समागत इह' इति । द्वितीयः पृथिव्युद्देशकः * आचा०सू०१०, पृ०६५ [सू०] अट्टे लोए परिजुण्णे..... [चु०] निच्छितं नियतं वा ऊणो = परिजणो, सव्वतो वा ऊणो । सो चउव्विहो, दव्वपरिव(?)जणो दरिदो जो वाऽईदव्वं अभिलसमाणो वि न लभइ, तिसिओ पाणियं, बुभुक्षितो असणं, आउरो भेसज्जं एवमादि । भावपरिव(?)जूणो नाणादीहिं । [१०] परियूनो नाम परिपेलवो निस्सार: औपशमिकादिप्रशस्तभावहीनो अव्यभिचारिमोक्षसाधनहीनो वेति । * आचा०सू०१३, पृ०६८ [सू०] तत्थ खलु भगवता..... [चू०] खलु विसेसणे, [वृ०] खलुशब्दः वाक्यालङ्कारे, * आचा०सू०१४, पृ०६९ [ सू०] ......एस खलु गंथे,... [ चू०] खलु विसेसणे, [वृ०] खलुः अवधारणे, * आचा०सू०१७, पृ०७२ [ सू०] तं परिणाय..... [चू०] 'तमिति तं जहा उद्दिष्टुं पुढविक्कायसमारंभं, [वृ०] तं पृथिवीकायसमारम्भे बन्धं, तृतीयोऽप्कायोद्देशकः * आचा०सू०१९, पृ०७९ [ सू०] ....से जहा वि अणगारे.... [चू०] अवि संभ[?भा]वणे, अवि भवति अवि ण भवति, सो जहा भवति जहा य ण भवति तहा इहं पि बेमि । [वृ०] अपिः समुच्चये, यथा च अनगारो न भवति तथा च ब्रवीमि अणगारा मो त्ति एगे
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy