________________
१.
आचाराङ्गचूर्णि-वृत्तिगतव्याख्यावैषम्यम्
प्रथमं शस्त्रपरिज्ञाध्ययनम्
प्रथम उद्देशकः * आचा०नि०गा०७, पृ०८ [नि०] ......आइण्णाऽऽजाइ आमोक्खो ॥७॥ [चू०] इयाणिं आयाति- तत्थ दव्वे जहा आयातो देवदत्तो, अहवा जातिस्सरकहा(सु) सुव्वति–'अमुग
भवाओं इमं भवं आयातो', भावे गुरुपरंपरएणं । [३०] इदानीं आजाति:- आजायन्ते तस्यां इति आजातिः । साऽपि चतुर्धा । व्यतिरिक्ता मनुष्यादिजातिः ।
भावाजातिस्तु ज्ञानाद्याचारप्रसूतिः अयमेव ग्रन्थ इति । * आचा०नि०गा०१९, पृ०१५ [नि० ] एक्का मणुस्सजाई रज्जुप्पत्तीय दो कया उसहे।
निण्णेव सिप्पवणिए सावगधम्मम्मि चत्तारि ॥१९॥ [चू०] 'एगा मणुस्सजाई' गाहा । एत्थ उसभसामिस्स पुव्वभव-जम्मण-अहिसेय-(चक्क)वट्टि-रायाभिसेगो
त्ति । तत्थ जे रायअस्सिता ते खत्तिया जाया, अणस्सिता गिहपइणो जाया । जया अग्गी उप्पण्णो ततो पागभावस्स[?स्सि]ता सिप्पिया वाणियगा जाया । तेहिं तेहिं सिप्पवाणिज्जेहिं वित्ति विसंतीति वइस्सा उप्पन्ना । भट्टारगे पव्वइए भरहे अभिसित्ते सावगधम्मे उप्पण्णे बंभणा जाया । अणस्सिता बंभणा जाया 'माहण' त्ति । उज्जुगसभावा धम्मपिया य जं किंचि हणंतं पिच्छंति तं निवारेंति-'मा हण, भो ! मा हण'; एवं ते जणेणं सुकम्मनिव्वत्तितसन्ना बंभणा[?माहणा] जाया । जे पुण अणस्सिया असिप्पिणो असावगा य ते 'वयं खला' इति काउं तेसु तेसु पओयणेसु
सोयमाणा हिंसा-चोरियादिसु दुज्झमाणा सोग-द्रोहणसीला सुद्दा संवुत्ता ॥१९॥ [३०] एक्का इत्यादि । यावद् नाभेयो भगवान् नाद्यापि राजलक्ष्मी अध्यास्ते तावद् एकैव मनुष्यजातिः ।
तस्यैव राज्योत्पत्तौ भगवन्तमेव आश्रित्य ये स्थिताः ते क्षत्रियाः, शेषाश्च शोचनाद् रोदनाच्च शूद्राः । पुनः अग्न्युत्पत्तौ अयस्कारादिशिल्पवाणिज्यवृत्त्या वेशनाद् वैश्याः । भगवतो ज्ञानोत्पत्तौ भरतकाकणीलाञ्छनात् श्रावका एव ब्राह्मणा जज्ञिरे, एते शद्धाः, त्रयश्चान्ये गाथान्तरितगाथया
प्रदर्शयिष्यन्ते ॥१९॥ * आचा०नि०गा०३७, पृ०२० [नि० ] दव्वं जाणण पच्चक्खाणे...... [चू०] दव्वपरिण्णा दुविहा-जाणणापरिण्णा पच्चक्खाणपरिण्णा य । तत्थ जा सा दव्वजाणणापरि(ण्णा) सा
दुविहा-आगमओ नोआगमओ य । आगमओ-जस्स णं परिण त्ति पदं० । णोआगमतो दुविहा
जाणगसरीर० भवियसरीर० । [वृ०] तत्र द्रव्यपरिज्ञा द्विधा- ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च । ज्ञपरिज्ञा आगम-नोआगमभेदाद् द्विधा ।
आगमतो ज्ञाता अनुपयुक्तः । नोआगमतः त्रिधा । तत्र व्यतिरिक्ता दव्यज्ञपरिज्ञा यो यद् द्रव्यं जानीते