Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 417
________________ चूर्णि-वृत्तिगतव्याख्यावैषम्यम् पवदमाणेत्यादिना इति । * आचा०सू०२६, पृ०८५ [सू०] इहं च खलु..... [चू०] खलु विसेसणे । [वृ०] खलुशब्देऽवधारणे । * आचा०सू०२६, पृ०८५ [ सू०] इहं च खलु..... [चू०] चसद्दा उदगणिस्सिता य[?ये] पतरगादि ते (ण) खेत्तसंभवा । [वृ०] चशब्दात् तदाश्रिताश्च पूतरक-छेदनक-लोद्दणक-भ्रमरक-मत्स्यादयो जीवा व्याख्याताः । * आचा०सू०२८, पृ०८८ [ सू०] एत्थ वि तेसिं णो णिकरणाए ॥२८॥ [चू०] 'एत्थ वि तेसिं णो णितरणा'। जइ वि ण्हाण-पियण-धोवणादिसु परिमियाऽऽरंभं करेंति तहा वि ते अविरया । साहूणं उदगाऽऽरंभविरताणं जहाऽकरणं भवति (तेण) सर्वप्रकारेण विरता भवंति ॥२८|| [वृ०] एतस्मिन्नपि प्रस्तुते स्वागमानुसारेण अभ्युपगमे सति 'कप्पड़ णे कप्पड़ णे पाउं, अदुवा विभूसाए' त्ति एवंरूपे, तेषां अयमागमो यद्बलाद् अप्कायपरिभोगे ते प्रवृत्ताः स स्याद्वादयुक्तिभिरभ्याहतः सन् नो निकरणाए त्ति नो निश्चयं कर्तुं समर्थो भवति । न केवलं तेषां युक्तयो न निश्चयाय अलम्, अपि तु आगमोऽपीति अपिशब्दः । चतुर्थः तेजस्कायोद्देशकः * आचा०सू०३३, पृ०१०० [सू०] तं परिण्णाय..... [च०] तं ति छज्जीवनिकाया अग्गिं वा । [वृ०] तम् अग्निकायविषयं समारम्भं दण्डफलं वा, * आचा०सू०३७, पृ०१०२ [ सू०] ....आहच्च संपयंति य । [चू०] आहच्च णाम कताइ पतंति [वृ०] आहत्य-उपेत्य स्वत एव, यदि वा अत्यर्थं कदाचिद् वा अग्निशिखायां सम्पतन्ति च । * आचा०सू०३७, पृ०१०३ [सू०] .....अगणिं च खलु पुट्ठा.....

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496