Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 415
________________ १. आचाराङ्गचूर्णि-वृत्तिगतव्याख्यावैषम्यम् प्रथमं शस्त्रपरिज्ञाध्ययनम् प्रथम उद्देशकः * आचा०नि०गा०७, पृ०८ [नि०] ......आइण्णाऽऽजाइ आमोक्खो ॥७॥ [चू०] इयाणिं आयाति- तत्थ दव्वे जहा आयातो देवदत्तो, अहवा जातिस्सरकहा(सु) सुव्वति–'अमुग भवाओं इमं भवं आयातो', भावे गुरुपरंपरएणं । [३०] इदानीं आजाति:- आजायन्ते तस्यां इति आजातिः । साऽपि चतुर्धा । व्यतिरिक्ता मनुष्यादिजातिः । भावाजातिस्तु ज्ञानाद्याचारप्रसूतिः अयमेव ग्रन्थ इति । * आचा०नि०गा०१९, पृ०१५ [नि० ] एक्का मणुस्सजाई रज्जुप्पत्तीय दो कया उसहे। निण्णेव सिप्पवणिए सावगधम्मम्मि चत्तारि ॥१९॥ [चू०] 'एगा मणुस्सजाई' गाहा । एत्थ उसभसामिस्स पुव्वभव-जम्मण-अहिसेय-(चक्क)वट्टि-रायाभिसेगो त्ति । तत्थ जे रायअस्सिता ते खत्तिया जाया, अणस्सिता गिहपइणो जाया । जया अग्गी उप्पण्णो ततो पागभावस्स[?स्सि]ता सिप्पिया वाणियगा जाया । तेहिं तेहिं सिप्पवाणिज्जेहिं वित्ति विसंतीति वइस्सा उप्पन्ना । भट्टारगे पव्वइए भरहे अभिसित्ते सावगधम्मे उप्पण्णे बंभणा जाया । अणस्सिता बंभणा जाया 'माहण' त्ति । उज्जुगसभावा धम्मपिया य जं किंचि हणंतं पिच्छंति तं निवारेंति-'मा हण, भो ! मा हण'; एवं ते जणेणं सुकम्मनिव्वत्तितसन्ना बंभणा[?माहणा] जाया । जे पुण अणस्सिया असिप्पिणो असावगा य ते 'वयं खला' इति काउं तेसु तेसु पओयणेसु सोयमाणा हिंसा-चोरियादिसु दुज्झमाणा सोग-द्रोहणसीला सुद्दा संवुत्ता ॥१९॥ [३०] एक्का इत्यादि । यावद् नाभेयो भगवान् नाद्यापि राजलक्ष्मी अध्यास्ते तावद् एकैव मनुष्यजातिः । तस्यैव राज्योत्पत्तौ भगवन्तमेव आश्रित्य ये स्थिताः ते क्षत्रियाः, शेषाश्च शोचनाद् रोदनाच्च शूद्राः । पुनः अग्न्युत्पत्तौ अयस्कारादिशिल्पवाणिज्यवृत्त्या वेशनाद् वैश्याः । भगवतो ज्ञानोत्पत्तौ भरतकाकणीलाञ्छनात् श्रावका एव ब्राह्मणा जज्ञिरे, एते शद्धाः, त्रयश्चान्ये गाथान्तरितगाथया प्रदर्शयिष्यन्ते ॥१९॥ * आचा०नि०गा०३७, पृ०२० [नि० ] दव्वं जाणण पच्चक्खाणे...... [चू०] दव्वपरिण्णा दुविहा-जाणणापरिण्णा पच्चक्खाणपरिण्णा य । तत्थ जा सा दव्वजाणणापरि(ण्णा) सा दुविहा-आगमओ नोआगमओ य । आगमओ-जस्स णं परिण त्ति पदं० । णोआगमतो दुविहा जाणगसरीर० भवियसरीर० । [वृ०] तत्र द्रव्यपरिज्ञा द्विधा- ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च । ज्ञपरिज्ञा आगम-नोआगमभेदाद् द्विधा । आगमतो ज्ञाता अनुपयुक्तः । नोआगमतः त्रिधा । तत्र व्यतिरिक्ता दव्यज्ञपरिज्ञा यो यद् द्रव्यं जानीते

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496