Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
चूर्णि-वृत्तिगतव्याख्यावैषम्यम् प्रमादयेत्-न प्रमादवशगो भूयादि'ति । * आचा०सू०६६, पृ०१९९ [सू० ] .....भेत्ता लुंपित्ता विलुपित्ता...... [ चू०] लुंपित्ता कसादीहि, मारणे पहारे य लुंपणासद्दो, (एत्थ) पहारे वट्टति । [वृ०] लुम्पयिता ग्रन्थिच्छेदादिभिः ।
द्वितीय उद्देशकः * आचा०सू०७१, पृ०२०९ [ सू०] .....जे जणा पारगामिणो..... [चू०] 'जे पारगामिणो' पंचविहआयारगुणं पसत्थगुणमूलं पारं वा गच्छंति, पारगामिणो वा एते । [३०] पार:=मोक्षः संसारार्णवतटवृत्तित्वात् तत्कारणानि ज्ञान-दर्शन-चारित्राण्यपि पार इति । भवति हि
तादर्थ्यात् ताच्छब्द्यं यथा-तन्दुलान् वर्षति पर्जन्यः । अतस्तं पारं ज्ञान-दर्शन-चारित्राख्यं गन्तुं शीलं
येषां ते पारगामिनः, * आचा०सू०७१, पृ०२१० [सू०] ....लोभमलोभेणं दुगुंछमाणो..... [चू०] दुगुंछा नाम पडिगारो । [वृ०] जुगुप्समानः निन्दन् परिहरन् * आचा०सू०७३, पृ०२११ [ सू०] ....से पेच्चबले..... [चू०] से पेच्चब(ले)-(पेच्च)लोगणिमित्तं धिज्जाइये पोग्गलेणं भुंजावेंति, जण्णा य जयंति एवमादि । [वृ०] तत् प्रेत्यबलं मे भविष्यती'ति बस्त्यादिकं उपहन्ति ।
तृतीय उद्देशकः * आचा०सू०७५, पृ०२१८ [ सू०] .....णो पीहए..... [चू०] पीहणं णाम (म)दनभिलासकयं पेम्मं । [वृ०] जात्यादीनां मदस्थानानां अन्यतमदपि नो ईहेतापि नाभिलषेदपि । * आचा०सू०७६, पृ०२२१-२२ [सू०] .....खुज्जत्तं वडभत्तं..... [चू०] वडभो त्ति जस्स वडभं प[?पि]ट्ठीए णिग्गतं, । सामो = कुट्ठी, सबलत्तं-सिति । [वृ०] वडभत्वं विनिर्गतपृथ्वीवडभलक्षणम्, श्यामत्वं कृष्णलक्षणम्, शबलत्वं श्वित्रलक्षणं सहजं

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496