Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 409
________________ निष्कर्म्मदर्शिनो गुणाः सम्यग्भूतं कुर्यात् । किं कृत्वा ? इत्याह [श्रु०१। अ०४ । उ०४ । सू० १४५ ] पलिछिंदिय बाहिरगं च सोतं णिक्कम्मदंसी इह मच्चिएहिं । तच्च पलिच्छिंदि० इत्यादि। परिच्छिन्द्य = अपनीय, किं तत् ? - श्रोतः पापोपादानम्, धन्-धान्य-हिरण्य-पुत्र-कलत्रादिरूपं हिंसाद्याश्रवद्वारात्मकं वा, चशब्दाद् आन्तरं च ग-द्वेषात्मकं विषयपिपासारूपं चेति । किञ्च निक्कम्मदंसी इत्यादि । निष्क्रान्तः कर्मणो= निष्कर्मा मोक्षः संवरो वा, तं द्रष्टुं शीलमस्य इति निष्कर्मदर्शी । इह इति संसारे मर्त्येषु मध्ये य एव निष्कर्मदर्शी स एव बाह्या-ऽभ्यन्तरश्रोतसः छेत्ता इति । स्यात्- किमभिसन्धाय स बाह्या - ऽभ्यन्तरसंयोगस्य छेत्तानिष्कर्मदर्शी वा भवेत् ? इत्यत आह कम्मुणा सफलं दटुं ततो णिज्जाति वेदवी ॥१४५॥ " कम्णा इत्यादि । मिथ्यात्वा ऽविरति - प्रमाद - कषाय-योगैः क्रियन्ते बध्यन्ते इति कर्माणि ज्ञानावरणीयादीनि तेषां सफलत्वं दृष्ट्वा स वा निष्कर्मदर्शी वेदविद् वाकर्मणां फलं दृष्ट्वा, तेषां च फलम्- ज्ञानावरणीयस्य ज्ञानावृतिः, दर्शनावरणस्यदर्शनाच्छादनम्, वेदनीयस्य विपाकोदयजनिता वेदनेत्यादि । ननु च न सर्वेषां कर्मणां विपाकोदयमिच्छन्ति प्रदेशानुभवस्यापि सद्भावात्, तपा च क्षयोपपत्तेः इत्यतः कथं कर्मणां सफलत्वम्? नैष दोष:, नात्र प्रकारकात्र्म्यं अभिप्रेतम्, अपि तु द्रव्यकार्त्स्यम्, तच्च अस्ति एव, तथा हि- यद्यपि प्रतिबन्धव्यक्ति न विपाकोदयः तथापि अष्टानामपि कर्मणां सामान्येन सोऽस्ति एव इति । अतः कर्मणां सफलत्वर्मुपलभ्य ततः = तस्मात् कर्मणः तदुपादानाद् आश्रवाद् वा निश्चयेन याति=निर्याति निर्गच्छति, तन्न विधत्ते इति यावत् । कोऽसौ ? - वेदवित् वेद्यते सकलं चरा–Şचरं अनेन इति वेदः आगमः, तं वेत्तीति वेदवित्, सर्वज्ञोपदेशवर्तीत्यर्थः ।। १४५ ।। न "केवलस्य ममैव अयमभिप्रायः, सर्वेषामेव तीर्थकराणां अयमाशय इति दर्शयितुमाह - जे खलु भो 'वीरा इत्यादि । यदि वा उक्तः सम्यग्वादो निरवद्यं तपश्चारित्रच। अधुना तत्फलमुच्यते ११ टि० १. परिच्छिन्द्य क ग ऋते ।। २. ०कं च विषयपिपासा इत्यादि । किञ्च ख ॥। ३. किमभिसन्ध्य सग विना ।। ४. वेदविद्वान् कर्मणां ख ग ।। ५. ० विपाकोदयः प्रदेशा० ख ग ।। ६. क्षयोपपत्तेः कथं ख ।। ७. ० इत्येतत् कथं क ॥। ८. प्रतिषेधं व्यनक्ति न विपाको० ख ।। ९. ०मुपलभ्यते तस्मात् घ ङ ।। १०. केवलं ममैवा० घ ङ ॥ ११. धीरा च । ३५७

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496