Book Title: Acharang Sutra Part 01
Author(s): Jaysundarsuri, Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
[श्रु०१। अ०४ । उ०४ सू० १४६ ]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
सू०] जे खलु भो वीरा समिता सहिता सदा जता संथडदंसिणो आतोवरता अहा तहा लोगं उवेहमाणा पाईणं पडीणं दाहिणं उदीणं इति सच्चंसि परिविचिट्ठिसु ।
खलु इत्यादि । खलुशब्दः वाक्यालङ्कारे, ये केचन अतीता - ऽनागत- वर्तमानाः, भो इति आमन्त्रणे, वीराः कर्मविदारणसहिष्णवः, समिताः समितिभिः, सहिताः ज्ञानादिभिः, सदा यैताः सत्संयमेन, 'सैंथडदंसिणो' त्ति निरन्तरदर्शिनः शुभा - ऽशुभस्य, आत्मोपरताः पापकर्मभ्यः, यथा तथा अवस्थितं लोकं चतुर्दशरज्ज्वात्मकं लोकं कर्मलोकं वा उपेक्षमाणाः=पश्यन्तः सैर्वासु प्राच्यादिषु दिक्षु व्यवस्थिता इत्येवंप्रकाराः, सत्यम् इति ऋतं तपः संयमो वा, तत्र परिचितस्थिरे तस्थुः स्थितवन्तः । उपलक्षणार्थत्वात् त्रिकालविषयता दृष्टव्या, तत्र अतीते काले अनन्ता अपि सत्ये तस्थुः वर्तमाने पञ्चदशसु कर्मभूमिषु सङ्ख्येयाः तिष्ठन्ति, अनागते अनन्ता अपि स्थास्यन्ति ।
६
साहिस्सामो णाणं वीराणं समिताणं सहिताणं सदा जताणं संथडदंसीणं आतोवरताणं अहा तहा लोकमुवेहमाणाणं- किमत्थि उवधी पासगस्स, ण विज्जति ?, णत्थि त्ति बेमि ॥ १४६ ॥
॥ चउत्थमज्झयणं सम्मत्तं ॥
तेषां च अतीता -ऽनागत - वर्तमानानां सत्यवतां यद् ज्ञानं योऽभिप्रायः तदह कथयिष्यामि भवताम्, शृणुत यूयम् । किम्भूतानां तेषां ? वीराणामित्यादीनि विशेषणानि गतार्थानि । किम्भूतं ज्ञानम् ? इति चेद्, आह
किं प्रश्ने, अस्ति = विद्यते, कोऽसौ ? - उपाधिः कर्मजनितं विशेषणम्, तद्यथानारकः तैर्यग्योनैः सुखी दुःखी सुभगो दुर्भगः पर्याप्तकोऽपर्याप्तक इत्यादि, आहोस्विद् न विद्यते ? इति परमतमाशङ्क्य ते ऊचुः - पश्यकस्य सम्यग्वादादिकमर्थं पूर्वोपात्तं पश्यतीति पश्यः, स एव पश्यकः, तस्य कर्मजनितोपाधिः न विद्यते इति तदनुसारेण
१३ १३
=
टि० १. जे य खलु ख॥ २. समितिभिः समिताः ग ॥। ३. यतास्तत्सम्भवे च संथड० ख ॥। ४. संघड० घङ ॥ ५. सर्वासु दिक्षु प्राच्यादिषु व्यव० ख ॥। ६. व्रतं क घ ङ ।। ७. परिचिते स्थिरे स्थित० घ । परिचिते तस्थुः स्थिरे स्थित० ङ ॥ ८. ० विषयतो दृष्टव्याः, ख ॥ ९. धीराणा० च ॥ १०. इति तदाह क ॥। ११. ०नः सुभगो दुर्भगः सुखी दुःखी पर्या० ख ग ।। १२. परमाशङ्क्य च ॥ १३. तदस्य ख ॥
३५८

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496