________________
हिंदी-भाव सहित (शरीरसे प्रेम न करनेका उपदेश)। १९७ देगी । तो भी तू उससे मोहित ही होरहा है । तेरी यह सब दुर्दशा क्यों हुई, यह तुझे मालूम है ? केवल शरीरके रहनेसे । इसीलिये यदि तू बुद्धिमान है तो अब आगेसे इस शरीरके साथ प्रेह मत करना ।
भावार्थ:-यदि तेने शरीरसे प्रेम करना छोड दिया तो प्रेममूलक बद्ध होनेवाले पापकर्म धीरे धीरे क्षीण हो जानेसे शरीर निर्मूल नष्ट हो जायगा । और यदि शरीर ही नहीं रहा तो दुःख किसको व किस मार्गसे मिलेंगे? - जबतक जीव अज्ञानी है तबतक शरीर व स्त्रीपुत्रादिकोंमें उसका प्रेम अवश्य रहेगा । यह समझता है कि शरीर ही मेरा आत्मा होरहा है । इसीलिये वह शरीरकी साल-सँभालमें अपना सारा जन्म गमाता है । परंतु आचार्य कहते हैं कि रे भाई, शरीर जड, तू चेतन । तेरा उसके साथ मेल क्या है ? देखः
न कोप्यन्योन्येन व्रजति समवायं गुणवता, गुणी केनापि त्वं समुपगतवान् रूपिभिरमा । न ते रूपं ते यानुपनजासि तेषां गतमतिस्ततश्छेद्यो भेद्यो भवसि बहुदुःखे भववने ॥ २०० ॥
संस्कृतटीकाः-कोपि गुणी द्रव्यं गुणवता अपरद्रव्येण, अन्योन्यं समवायं तन्मयत्वं, न व्रजति । द्रव्यस्वभावोयम् । तमुमूर्त आत्मा रूपिभिः शरीरादिभिः अमा सह सम्बन्धं कथमुपगतवान् ? तदुत्तरमाह, केनापि-अनादिबद्धकर्मरूपकारणवशात्त्वं शरीरादिभिः सह बन्धं समु. पगतवान् । अथवा पूर्वतः कर्मसद्भावात्तेनैव सह शरीरादिकमाश्रित्य आत्मसमीपे तिष्ठति । न तु त्वया सहकत्वं गतम् । शरीराणि कर्माणि चेत्युभयमेव तु खत्तो भिन्नम् । अत एव यान् त्वमुपत्रजसि एकत्वं यास ते शरीरादिपुद्गलाः ते तव रूपं न भवितुमर्हति । तथापि त्वं तेषां मध्ये गतमतिः-आसक्तमना जातः । ततः कारणात् त्वमत्र बहुदुःखसमाकीर्णे भववने तद्वारा सदा छेद्यो भेद्यश्च भवसि भवन्वतसे ।