Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६४], नियुक्ति: [१८०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत
सूत्रांक
[६४]
दीप अनुक्रम [७०१]
माध्यस्थ्यमवलम्बमानो यथावस्थितमेव ब्यागृणीयात् , तद्यथा-हन्ताचार्य ! भवत्यसावमित्रभूत इतीत्यादि । तदेवं दृष्टान्त प्रदर्य दान्तिकं दर्शयितुमाह-यथाऽसौ वधक इत्यादिना दृष्टान्तमनूद्य दार्शन्तिकमर्थ दर्शयितुमाह-एवमेवेत्यादि, एवमेवेति यथासौ। वधकोऽवसरापेक्षितया वध्यस्य व्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्येवमेवासावपि बालबबालोऽस्पष्टविज्ञानो भवत्येव, निवृत्तेरभावायोग्यतया सर्वेषां प्राणिनां व्यापादको भवति यावन्मिथ्यादर्शनशल्योपेतो भवति, इदमुक्तं भवति-ययप्युत्थानादिकं विनयं ||8| | कुतधिनिमित्तादसी विधते तथाऽप्युदायिनपव्यापादकवदन्तर्दुष्ट एवेति, नित्यं प्रशठव्यतिपातचित्तदण्डव यथा परशुरामः कृत-18 | वीर्य व्यापाचापि तदुत्तरकालं सप्तवारं निक्षत्रां पृथिवीं चकार, आह हि- "अपकारसमेन कर्मणा न नरस्तुटिमुपति शक्ति| मान् । अधिकां कुरुतेरियातनां द्विषतां मूलमशेपमुद्धरेत् ॥१॥" इत्येवमसावमित्रभूतो मिथ्याविनीतश्च भवतीति । साम्प्रत-IN | मुपसंहरन् प्राक् प्रतिपादितमर्थमनुवदन्नाह-'एवं खलु भगवया इत्यादि, यथाऽसौ वधकः स्वपरावसरापेक्षी सन्न तावद् घात| यत्यथ चानिवृत्तवादोपदुष्ट एव, एवमसावप्यकेन्द्रियादिकोऽस्पष्टविज्ञानोऽपि तथाभूत एवाविरताप्रतिहतप्रत्याख्यातासकियादिदोपदुष्ट इति, शेष सुगम यावत्पापं कर्म क्रियत इति ॥ तदेवं दृष्टान्तदान्तिकप्रदर्शनेन पूर्वप्रतिपादितार्थस्य निगमनं कृत्वाs-18 धुना सर्वेषामेव प्रत्येकं प्राणिनां दुष्ट आत्मा भवति इत्येतत्प्रतिपादयितुकाम आह-यथाऽसौ वधकः परात्मनोरवसरापेक्षी तस्य | गृहपतेस्तत्पुप्रस वाऽभ्यर्हितस्य वा राजादेस्तत्पुत्रस्य वैकमेकं पृथक पृथक् सर्वेष्वपि वध्येषु घातकचित्तं समादाय प्राप्तावसरो
हमेनं चैरिणं मदाधिविधायिनं पातयिष्यामीत्येवं प्रतिज्ञाय दिवा वा रात्रौ वा सुप्तो या जाग्रता साखवस्थासु सर्वेषामेव वध्यानां | 18प्रत्येकममित्रभूतोऽअसरापेक्षितयानपि मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवति, एवं रागद्वैपाकुलितो बालवद्वालो18
Relatedeseseservestmenewesese
anditurary.com
~733~

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860