Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
प्रत
सूत्रांक
||38||
दीप
अनुक्रम [७३५]
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ५ ], उद्देशक [ - ], मूलं [गाथा - ३१], निर्युक्तिः [१८३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०२ ], अंग सूत्र - [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
| स्यानेकान्तपक्षस्य वानाश्रयणादिति । यदिवा यद्वैरं तत्ते श्रमणा बालाः पण्डिता वा न जानन्तीत्येवं वाचं न निसृजेदित्युत्तरेण संबन्धः, किमिति न निसृजेत् १ यतस्तेऽपि किञ्चिज्जानन्त्येव । अपिच तेषां तन्निमित्तकोपोत्पत्तेः, यच्चैवंभूतं वचस्तन्न वाच्यं यत उक्तम्- "अप्पत्तियं जेण सिया, आसु कुप्पिन वा परो । सहसो तं ण भासेजा, भासं अहियगामिण || १ ||" इत्यादि ॥ २९ ॥ अपरमपि वाक्संयममधिकृत्याह – 'असेस' मित्यादि, अशेष- कृत्स्नं तत्सांख्याभिप्रायेण अक्षतं नित्यमित्येवं न ब्रूयात्, प्रत्यर्थं प्रतिसमयं चान्यथाऽन्यथाभावदर्शनात् स एवायमित्येवंभूतस्यैकत्वसाधकस्य प्रत्यभिज्ञानस्य लूनपुनर्जातेषु केशनखादिष्वपि प्रदर्शनात्, तथा अपिशब्दादेकान्तेन क्षणिकमित्येवमपि वाचं न निसृजेत् सर्वथा क्षणिकत्वे पूर्वस्य सर्वथा विनष्टत्वादुत्तरस्य निर्हेतुक उत्पादः स्वात्, तथा च सति 'नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणा' दिति । तथा सबै जगदुःखात्मकमित्येवमपि न ब्रूयात्, सुखात्मक| स्यापि सम्यग्दर्शनादिभावेन दर्शनात्, तथा चोक्तम्- "तैणसंथारनिसष्णोऽवि मुणिवरी भट्टरागमयमोहो । जं पावर मुत्तिसुहं कत्तो तं चकवट्टीवि १ ||१||” इत्यादि, तथा वध्यार्थीौरपारदारिकादयोऽयध्या वा तत्कर्मानुमतिप्रसङ्गादित्येवंभूतां वाचं खानुष्ठानपरा| यणः साधुः परव्यापारनिरपेक्षो न निसृजेत् तथा हि सिंहव्याघ्रमार्जारादीन्परसव व्यापादनपरायणान् दृष्ट्वा माध्यस्थ्यमवलम्बयेत् तथा चोक्तम्- "मैत्रीप्रमोद कारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिक क्लिश्यमानाविनेयेष्विति, (तत्त्वा०अ०७०६) एवमन्योऽपि
१ अप्रीतिकं यया स्यादाशु कुप्येा परः सर्वथा तां न भाषेत भाषा हितगामिनीं ॥ २ तृण संस्तारक निषण्णोऽपि मुनियरो भ्रष्टरागमदमोहः । यत्त्राप्रो मुक्तिमुखं कुतस्तत् चक्रवपि ॥ १ ॥ ३ वध्यकथने दिसादिकर्मण अवष्यकथने चौयादिकर्मणां । एवमप्रतिवाक्ये समुचये इतिवचनात्समुचये न वाचं निसृजेत् nireviereoम्बयेत् इति ।
Eucation Internation
For Park Use Only
~ 771~

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860