Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
सूत्रकृताने २ श्रुतस्क
न्धे शीलाडीयावृत्तिः
॥४०६ ॥
“सूत्रकृत्” - अंगसूत्र-२ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ७ ], उद्देशक [-], मूलं [ गाथा ५५...], निर्युक्तिः [२०३ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
डिसेणगारस्सा इत्थिसद्देण चैव अलसदो। रायगिहे नयरंमी नालंदा होइ बाहिरिया ॥ २०३ ॥ नालंदा समिवे मणोरहे भासि इंद्रभूहणा उ । अज्झयणं उदगस्स उ एवं नालंदजं तु ॥ २०४ ॥ तत्र अमानोनाः प्रतिषेधवाचकाः, तद्यथा-अगौः अघट इत्यायकारः प्रायो द्रव्यस्यैव प्रतिपेधवाचीत्यलंदानेन सहास्य प्रयोगाभावः, माकारस्वनागतक्रियाया निषेधं विधत्ते, तद्यथामा कार्यस्वमकार्य मा मंस्थाः संस्था नो युष्मदविष्ठितदिगेव बीतायेत्यादि, नोकारस्तु देशनिषेधे सर्वनिषेधे च वर्त्तते, तद्यथा नो घटो घटैकदेशो घटैकदेशनिषेधेन, तथा हास्यादयो नोकपायाः कषायमोहनीयैकदेशभूताः, नकारस्तु समस्तद्रव्यक्रियाप्रतिषेधाभिधायी, तद्यथा-न द्रव्यं न कर्म न गुणोऽभावः, तथा नाकार्ष न करोमि न करिष्यामीत्यादि, तथाऽन्यैरप्युक्तं – “न याति न च तत्रासीदस्ति पथान्नवांशवत् । जहाति पूर्व नाधारमहो व्यसनसंततिः ॥ १ ॥ किंचान्यत् - "गतं न गम्यते तावद्गतं नैव गम्यते । गतागतविनिर्मुक्तं, गम्यमानं तु गम्यते ॥" इत्यादि । तदेवमत्र नकारः प्रतिषेधविधायकोऽप्युपात्तः, अलंशब्दोऽपि यद्यपि 'अलं पर्याप्ति 'वारणभूषणेष्वपी'ति त्रिष्वर्थेषु पठ्यते, तथाऽपीह | प्रतिषेधवाचकेन नया साहचर्यात्प्रतिषेधार्थ एव गृह्यते, तत्र चालशब्दे नामस्थापनाद्रव्यभावभेदाचतुर्विधो निक्षेषो भवति, तत्र नामालं यस्य चेतनस्य अचेतनस्य वाऽलमिति नाम क्रियते, स्थापनालं तु यत्र कचिचित्र पुस्तकादी पापनिपेधं कुर्वन्साधुः स्थाप्यते, | द्रव्यनिषेधस्तु नोआगमतो ज्ञशरीर भव्यशरीरव्यतिरिक्तो द्रव्यस्य चौराद्याहृतस्यैहिकापायभीरुणा यो निषेधः क्रियते स द्रव्यनिषेधः, एवं द्रव्येण द्रव्याद् द्रव्ये वा निषेधः, भावनिषेधं तु स्वत एव नियुक्तिकारोऽलंशब्दस्य संभविनमर्थं दर्शयन्त्रिभणिपुराह| पर्याप्तिभाव:- सामर्थ्य तत्रालंशब्दो वर्तते, अलं मल्लो मल्लाय, समर्थ इत्यर्थः, लोको नरेऽपि "नालं ते तत्र ताणाए वा सरणाए वा" ।
Education Internation
'अलं" शब्दस्य निक्षेपा:,
For Par Use Only
~ 816~
Seseesetseventee
७ नालन्दीयाध्य.
॥४०६ ॥
wor

Page Navigation
1 ... 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860