Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 842
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७८], नियुक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः तद्यथा-गृहस्थाः यतीनामन्तिके समागत्य धर्म श्रुत्वा सम्यक्त्वं प्रतिपद्य तदुत्तरकालं संजातवैराग्याः प्रत्रज्यां गहीत्वा पुनस्तथा-1 विधकर्मोदयातामेव त्वजन्ति, ते च पूर्व गृहस्थाः सर्वारम्भप्रवृत्तास्तदारतः प्रबजिताः सन्तो जीवोपमईपरित्यक्तदण्डाः पुनः प्रब| ज्यापरित्यागे सति नो परित्यक्तदण्डाः, तदेवं तेषां प्रत्याख्याणां यथावस्थात्रयेऽप्यन्यथात्वं भवत्येवं त्रसस्थावरयोरपि द्रष्टव्यम्, एतच "भगवं च णमुदाह'रित्याग्रन्थस्य से एवमायाणिय' इत्येतत्पर्यवसानस्य तात्पर्य, अक्षरघटना तु सुगमेति खबुयार कार्या ॥ तदेवं द्वितीयं दृष्टान्तं प्रदाधुना तृतीयं दृष्टान्तं परतीधिकोद्देशन दर्शयितुमाह-'भगवं चणं उदाहु इत्यादि, यावत् से एवमायाणिय'ति उचानार्थे । तात्पयोर्थस्त्वयं-पूर्व परिव्राजकादयः सन्तोऽसंभोग्याः साधूनां गृहीतश्रामण्याः साधूनां संभोग्याः संवृत्ताः पुनस्तदभावे त्वसंभोग्या इत्येवं पर्यायान्यथात्वं त्रसस्थावराणामप्यायोजनीयमिति ॥ तदेवं दृष्टान्तत्रये प्रथम दृष्टान्ते | 8 || हन्तव्यविषयभूतो यतिगृहस्थभावेन पर्यायभेदो दर्शितो द्वितीये दृष्टान्ते प्रत्याख्यातृविषयगतो गृहस्थयतिपुनर्गृहस्थभेदेन पर्या-18 यभेदः प्रदर्शितः, तृतीये तु दृष्टान्ते परतीर्थिकसाधुभावोनिष्क्रमणभेदेन संभोगासंभोगद्वारेण पर्यायभेदोव्यवस्थापित इति । तदेवं दृष्टान्तप्राचुर्येण निर्दोषां देशविरतिं प्रसाध्य पुनरपि तद्गतमेव विचारं कर्तुकाम आह भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुवं भवइ-णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पवइत्तए, वयं णं चाउद्दसहमुद्दिपुणिमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणा बिहरिस्सामो, थूलगं पाणाइवायं पचक्खाइस्सामो, एवं धूलगं मुसावायं थूलगं अदिन्नादाणं थूलगं मेहुणं धूलगं परिग्गरं पञ्चक्खाइस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिवि AREauratonintashatkana Auditurary.com ~841~


Page Navigation
1 ... 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860