Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 850
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७९], निर्युक्ति: [ २०५ ] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः स प्रतिदिनं प्रत्याख्यानं विधते तेन च गृहीतदेशावकाशिकेनोपासकेन सर्वप्राणिभ्यो गृहीतपरिमाणात्परेण दण्डो निक्षिप्त:परित्यक्तो भवति, ततश्वासौ श्रावकः सर्वप्राणभूतजीव सच्चेषु क्षेमंकरोऽहमस्मि इत्येवमध्यवसायी भवति, तत्र गृहीतपरिमाणे देशे ये आरेण त्रसाः प्राणा येषु श्रमणोपासकस्थादान इत्यादेरारभ्याऽऽमरणान्तो दण्डो निक्षिप्तः परित्यक्तो भवति, ते च त्रसाः प्राणाः स्वायुष्कं परित्यज्य तत्रैव गृहीतपरिमाणदेश एवं योजनादिदेशाभ्यन्तर एव त्रसाः प्राणास्तेषु प्रत्यायान्ति इदमुक्तं भवति-गृहीतपरिमाणदेशे त्रसायुष्कं परित्यज्य त्रसेष्वेवोत्पद्यन्ते ततथ तेषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति, उभयथापि त्रसखसद्भावात् शेषं सुगमं, यावत् 'णो णेयाउए भवति ॥ तत्थ आरणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खिते ते तओ आडं विप्पजहंति विप्पजहिता तत्थ आरेणं चैव जाव धावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खिते अणद्वाए दंडे णिक्खिते तेसु पञ्चायंति, तेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खिते अणढाए दंडे णिक्खिते ते पाणावि बुचंति ते तसा ते चिरद्विइया जाव अपि भेदे से० ॥ तत्थ जे आ रेणं तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तओ आरं विप्यजहंति विप्पजहित्ता तत्थ परेण जे तसा थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताएं० तेसु पञ्चायंति, तेहिं समणोवासगस्स सुपञ्चक्खायं भवइ, ते पाणावि जाव अपि भेदे से० ॥ तत्थ जे आरेण थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खिते अणद्वाए निक्खित्ते ते तओ आई विप्पजहंति विप्प Etication Internation For Parata Lise Only ~849~

Loading...

Page Navigation
1 ... 848 849 850 851 852 853 854 855 856 857 858 859 860