Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 854
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -], मूलं [८१], नियुक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: दसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगविसुद्धीए चिट्ठइ, तए णं से उदए पेढालपुत्ते भगवं गोयम अणादायमाणे जामेव दिसिं पाउन्भूते तामेव दिसिं पहारेत्थ गमणाए ॥ भगवं च णं उदाहु आउसंतो उदगा! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुक्यणं सोचा निसम्म अप्पणो चेव सुहुमाए पडिलेहाए अणुत्तरं जोगखेमपर्य लंभिए समाणे सोवि ताव तं आढाइ परिजाणेति वंदति नमसति सक्कारेइ संमाणेइ जाव कल्लाणं मंगलं.देवयं चेइयं पञ्जुवासति ॥ तए णं से उदए पेढालपुत्ते भगवं गोयम एवं वयासी-एतेसि णं भंते ! पदाणं पुविं अन्नाणयाए असवणयाए अयोहिए अणभिगमेणं अदिवाणं असुयाणं अमुयाणं अविनायाणं अबोगडाणं अणिगूढाणं अविच्छिन्नाणं अणिसिहाणं अणिबूदाणं अणुबहारियाणं एयमढ णो सद्दहियं णो पत्तिय णो रोइयं, एतेसि णं भंते ! पदाणं एहि जाणयाए सवणयाए बोहिए जाव उवहारणयाए एयमé सहहामि पत्तियामि रोएमि एवमेव से जहेयं तुन्भे बदह । तर भगवं गोयमे उदयं पेढालपुत्तं एवं बयासीसद्दहाहि णं अजो! पत्तियाहि णं अज्जो रोएहि णं अजो! एवमेयं जहा णं अम्हे वयामो, तए णं से उदए पेढालपुत्ते भगवं गोयम एवं वयासी-इच्छामि णं भंते! तुम्भं अंतिए चाउजामाओ धम्माओ पंचमहपाइयं सपडिकमणं धम्म उपसंपजित्ता णं विहरित्तए ।तए णं से भगवं गोयमे उदयं पेढालपुत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छद, उवागच्छइत्ता तए णं से उदए पेढालपुत्ते समणं भगवं महा 0000000000 ~853~

Loading...

Page Navigation
1 ... 852 853 854 855 856 857 858 859 860