Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (०२)
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [८१], निर्युक्ति: [ २०५] दीपरत्नसागरेण संकलित आगमसूत्र [०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
| योगक्षेमाय पद्यते गम्यते येनार्थस्तत्पदं योगक्षेमपदं, किंभूतम् ? - जार्यम् आर्यानुष्ठानहेतुवादार्य, तथा धार्मिक तथा शोमनवचनं | सुवचनं सद्धतिहेतुलात् तदेवंभूतं पदं श्रुला निशम्य अवगम्य चात्मन एव तदनुत्तरं योगक्षेमपदमित्येवमवगम्य सूक्ष्मया इशाश्रीयमा बुद्ध्या 'प्रत्युपेक्ष्य' पर्यालोच्य तद्यथा अहमनेनैवंभूतमर्थपदं 'लम्भितः' प्रापितः समसावपि तावलौकिकसमुपदेशदातारमाद्रियते- पूज्योऽयमित्येवं जानाति, तथा कल्याणं मङ्गलं देवतामिव स्तौति पर्युपास्ते च यद्यप्यसौ पूजनीयः किमपि नेच्छति तथापि तेन तस्य परमार्थोपकारिणो यथाशक्ति विधेयम् । तदेवं गौतमस्वामिनाऽभिहित उदक हदमाह - तद्यथा- एतेषां पदानां | पूर्वमज्ञानतयाऽश्रवणतयाऽबोच्या चेत्यादिना विशेषण कदम्बकेन न श्रद्धानं कृतवान्, साम्प्रतं तु युष्मदन्तिके विज्ञायैनमर्थं श्रद्दऽिहं ॥ एवमवगम्य गौतमस्वाम्युदकमेवाह-यथा अस्मिन्नर्थे श्रद्धानं कुरु, नान्यथा सर्वज्ञोक्तं भवतीतिमला, पुनरप्युदक एवमाह - इष्टमेवैतन्मे, किं लघुष्माचातुर्यामिकाद्धर्मात्पञ्चयामिकं धर्म सम्प्रति सप्रतिक्रमणमुपसंपद्य विहर्तुमिच्छामि ॥ ततोऽसौ मौतमस्वामी तं गृहीला तीर्थकरान्तिकं जगाम । उदकथ भगवन्तं वन्दिला पञ्चयामिकधर्मग्रहणायेोत्थितः, भगवताऽपि तस्य सत्रतिक्रमणः पञ्चयामो धर्मोऽनुज्ञातः, स च तं तथाभूतं धर्ममुपसंपद्य विहरतीति । इति परिसमाप्यर्थे । ब्रवीमीति पूर्ववद, सुध| र्मस्वामी स्वशिष्यानिदमाह, तद्यथा-सोऽहं ब्रवीमि येन मया भगवदन्तिके श्रुतमिति । गतोऽनुगमः ।
सांप्रतं नयाः, ते चामी - नैगम १ संग्रह २ व्यवहार ३ र्जुसूत्र ४ शब्द ५ समभिरूडै ६ वंभूता७ख्याः सप्तैव तेषां च मध्ये नैगमाद्याश्रखा| रोऽप्यर्थनयाः अर्थमेव प्राधान्येन शब्दोपसर्जनमिच्छन्ति, शब्दाद्यास्तु त्रयः शब्दनयाः शब्दप्राधान्येनार्थमिच्छन्ति । तत्र नैगमस्येदं
१] देवताप्रतिमरूपत्वाथैत्यस्य देवतया गतार्थत्वान्न पृथनिर्देशः, सूत्रे तु स्थापनायाः पूज्यतमत्वापेक्षया स्पष्टं पृषभिर्देशः इति भाति ।
Education Internationa
For Park Use Only
~ 855 ~

Page Navigation
1 ... 854 855 856 857 858 859 860