Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -], मूलं [७९], नियुक्ति : [२०५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्' मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
दुग्गइगामिणो भवंति, ते पाणावि वुचंति ते तसावि वुचंति ते महाकाया ते चिरहिइया ते बहुयरगा आयाणसो, इति से महयाओ णं जपणं तुन्भे वदह तं चेव अयंपि भेदे से णो णेयाउए भवइ ॥ भगवं चणं उदाह संतेगइया मणुस्सा भवंति, तंजहा-अणारंभा अपरिग्गहा धम्मिया धम्माणुया जाव सहाओ परिग्गहाओ पडिविरया जावजीवाए, जेहिं समणोबासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते ते तओ आउगं विप्पजहंति ते तओ भुज्जो सगमादाए सोग्गइगामिणो भवंति, ते पाणावि चुचंति जाव णो णेयाउए भवइ ।। भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-अप्पेच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव एगचाओ परिग्गहाओ अप्पडिविरया, जेहिं समणोवासगस्स आया
सो आमरणताए दंडे णिक्खित्ते, ते तओ आउगं विप्पजहंति, ततो भुजो सगमादाए सोग्गइगामिणो भवति, ते पाणावि वुचंति जाव णो णेयाउए भवइ ॥ भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-आरपिणया आवसहिया गामणियंतिया कण्हुई रहस्सिया, जेहिं समणोवासगस्स आयाणसो आमरणताए दंडे णिक्खित्ते भवइ, णो बहुसंजया णो बहुपडिविरया पाणभूयजीवसत्तेहि, अप्पणा सचामोसाई एवं विपडिवेदेति-अहं ण हतबो अन्ने हंतवा, जाव कालमासे कालं किचा अन्नपराई आसुरियाई किबिसियाई जाव उववत्तारो भवंति, तओ विप्पमुच्चमाणा भुजो एलमुयत्साए तमोरूवत्साए पञ्चायंति, ते पाणावि बुचंति जाव णो णेयाउए भवद ॥ भगवं च णं उदाहु संतेगइया पाणा दीहाउया
esesekesekesekeseeneces
~843~

Page Navigation
1 ... 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860