Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 820
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -], मूलं [६९], नियुक्ति : [२०४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः sesesta तथ विक्षिप्तप्रचुरभक्तपानो बहुदास्यादिपरिवृतो बहुजनस्यापरिभूतश्वासीत् । तदियता विशेषणकदम्बकेनैहिकगुणा विष्करणेन द्रव्यसंपदभिहिता ।। अधुनाऽऽमुष्मिकगुणाविर्भावेन भावसंपदभिधीयते से णं लेचे नाम गाहावई समणोवासए यावि होत्था, अभिगयजीवाजीवे जाव विहरह, निग्गंथे पावयणे निस्संकिए निकंखिए निवितिगिच्छे लढे गहियढे पुच्छिय? विणिच्छियढे अभिगहियडे अट्टिमिंजापेमाणुरागरत्ते, अयमाउसो ! निग्गंधे पावयणे अयं अहे अयं परम? सेसे अणद्वे, उस्सियफलिहे अप्पावयदुवारे चिपत्तंतेउरप्पवेसे चाजद्दसट्टमुद्दिद्वपुण्णमासिणीसु पडिपुन्नं पोसह सम्म अणुपालेमाणे समणे निग्गंधे तहाविहेणं एसणिजेणं असणपाणखाइमसाइमणं पडिलाभेमाणे बहहिं सीलबयगुणविरमणपञ्चक्वाणपोसहोषवासेहिं अप्पाणं भावेमाणे एवं च णं विहरद ॥ (सू०६९)॥ णमिति वाक्यालङ्कारे, स लेपाख्यो गृहपतिः श्रमणान्-साधनुपास्ते-प्रत्यहं सेवत इति श्रमणोपासकः, तदनेन विशेषणेन तख जीवादिपदार्थाविर्भावकश्रुतज्ञानसंपदावेदिता भवति, एतदेव दर्शयति अभिगतजीवाजीचेत्यादिना ग्रन्थेन यावदसहायोऽपि | देवासुरादिभिर्देवगणैरनतिक्रमणीयः-अनतिलानीयो धर्मादाच्यावनीय इतियावत् , नदियता विशेषणकलापेन तस्य सम्यग्ज्ञानिस-11 मावेदितं भवति । साम्प्रतं तस्य विशिष्टसम्यग्दर्शनिख प्रतिपादयितुमाह-निग्गंथे' इत्यादि, 'निर्ग्रन्धे आईते प्रवचने निर्गता शङ्का देशसर्वरूपा यस्य स निःशङ्कः, 'तदेव सत्यं निःशवं यजिनैः प्रवेदित'मित्येवं कृताध्यवसायः, तथा निर्गता कासा-अन्यान्यदर्शनग्रहणरूपा यथासौ निराकासः, तथा निर्गता विचिकित्सा-चित्तविलतिर्विद्वज्जुगुप्सा वा यस्यासी निर्षिचिकित्सो, यत coteeses ~819~

Loading...

Page Navigation
1 ... 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860