Book Title: Aagam 02 SOOTRAKUT Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [ ७५ ], निर्युक्ति: [ २०५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
गुत्तस्स लिसिस्सामो, ते एवं संखवेंति ते एवं संखं ठवयंति ते एवं संखं ठावयंति नन्नत्थ अभिओएणं गाहावइ चोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवइ ॥ ( सू० ७५) सद्वाचं सवादं बोदकः पेढालपुत्रो भगवन्तं - गौतममेवमवादीत्, तद्यथा हे आयुष्मन् गौतम ! कतरान्प्राणिनो यूयं वदथ, त्रसा एव ये प्राणाः प्राणिनस्त एव त्रसाः प्राणा इत्युतान्यथेति, एवं पृष्टो भगवान् गौतमस्तमुदकं सद्वाचं पेढालपुत्रमेवमवादीत्, तद्यथा| आयुष्ममुदक ! यान्प्राणिनो यूयं वदथ त्रसभूताः सलेनाविर्भूताः प्राणिनो नातीता नाप्येष्याः, किं तु । वर्तमानकाल एव त्रसाः प्राणा इति, तानेव वयं वदामखसा:- त्रसत्वं प्राप्तास्तत्काल वर्तिन एवं त्रसाः प्राणा इति एतदेव व्यत्ययेन विभणिषुराह- 'जे वय 'मित्यादि, यान् वयं वदामखसा एव प्राणानसाः प्राणास्तानेव यूयमेवं वदथ - प्रसभूता एवं प्राणात्रसभूताः प्राणाः, एवं च व्यवस्थिते एते अनन्तरोक्ते द्वे अपि स्थाने एकार्थे- तुल्ये भवतो, न ह्यत्रार्थभेदः कविदस्त्यन्यत्र शब्दभेदादिति, एवं च व्यवस्थिते किमायुष्मन् ! युष्माकमयं पक्षः सुष्ठु प्रणीततरो—– युक्तियुक्तः प्रतिभासते ?, तद्यथा-त्रसभूता एव प्राणाखसभूताः प्राणा इति, अयं तु पक्षो दुष्प्रणीततरो 'भवति' प्रतिभासते भवतां ?, तद्यथा---सा एवं प्राणासाः प्राणाः सन्ति चैकार्थत्वेन ( सति चैकार्थत्वे ) भवतां कोऽयं व्यामोहो १ येन शब्दभेदमात्रमाश्रित्यात एक पक्षमाक्रोशपथ द्वितीयं लभिनन्दथ | इति । तदयमपि तुल्येऽप्यर्थे सत्येकस्य पक्षस्याक्रोशनमपरस्य सविशेषणपक्षस्याभिनन्दनमित्येष दोषाभ्युपगमो भवतां 'नो नैयापिको' न न्यायोपपन्नो भवति, उभयोरपि पक्षयोः समानखात् केवलं सविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति ॥ यच्च भवताऽस्माकं प्राग्दोषोद्भावनमकारि, तद्यथा - त्रसानां वधनिवृत्तौ तदन्येषां वधानुमतिः स्यात् साधोः, तथा भूतशब्दानु
Education Internation
For Parts Only
~829~
caror

Page Navigation
1 ... 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860