________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [ ७५ ], निर्युक्ति: [ २०५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
गुत्तस्स लिसिस्सामो, ते एवं संखवेंति ते एवं संखं ठवयंति ते एवं संखं ठावयंति नन्नत्थ अभिओएणं गाहावइ चोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवइ ॥ ( सू० ७५) सद्वाचं सवादं बोदकः पेढालपुत्रो भगवन्तं - गौतममेवमवादीत्, तद्यथा हे आयुष्मन् गौतम ! कतरान्प्राणिनो यूयं वदथ, त्रसा एव ये प्राणाः प्राणिनस्त एव त्रसाः प्राणा इत्युतान्यथेति, एवं पृष्टो भगवान् गौतमस्तमुदकं सद्वाचं पेढालपुत्रमेवमवादीत्, तद्यथा| आयुष्ममुदक ! यान्प्राणिनो यूयं वदथ त्रसभूताः सलेनाविर्भूताः प्राणिनो नातीता नाप्येष्याः, किं तु । वर्तमानकाल एव त्रसाः प्राणा इति, तानेव वयं वदामखसा:- त्रसत्वं प्राप्तास्तत्काल वर्तिन एवं त्रसाः प्राणा इति एतदेव व्यत्ययेन विभणिषुराह- 'जे वय 'मित्यादि, यान् वयं वदामखसा एव प्राणानसाः प्राणास्तानेव यूयमेवं वदथ - प्रसभूता एवं प्राणात्रसभूताः प्राणाः, एवं च व्यवस्थिते एते अनन्तरोक्ते द्वे अपि स्थाने एकार्थे- तुल्ये भवतो, न ह्यत्रार्थभेदः कविदस्त्यन्यत्र शब्दभेदादिति, एवं च व्यवस्थिते किमायुष्मन् ! युष्माकमयं पक्षः सुष्ठु प्रणीततरो—– युक्तियुक्तः प्रतिभासते ?, तद्यथा-त्रसभूता एव प्राणाखसभूताः प्राणा इति, अयं तु पक्षो दुष्प्रणीततरो 'भवति' प्रतिभासते भवतां ?, तद्यथा---सा एवं प्राणासाः प्राणाः सन्ति चैकार्थत्वेन ( सति चैकार्थत्वे ) भवतां कोऽयं व्यामोहो १ येन शब्दभेदमात्रमाश्रित्यात एक पक्षमाक्रोशपथ द्वितीयं लभिनन्दथ | इति । तदयमपि तुल्येऽप्यर्थे सत्येकस्य पक्षस्याक्रोशनमपरस्य सविशेषणपक्षस्याभिनन्दनमित्येष दोषाभ्युपगमो भवतां 'नो नैयापिको' न न्यायोपपन्नो भवति, उभयोरपि पक्षयोः समानखात् केवलं सविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति ॥ यच्च भवताऽस्माकं प्राग्दोषोद्भावनमकारि, तद्यथा - त्रसानां वधनिवृत्तौ तदन्येषां वधानुमतिः स्यात् साधोः, तथा भूतशब्दानु
Education Internation
For Parts Only
~829~
caror