________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -], मूलं [७४], नियुक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सूत्रकृताओं
न्धे शीला
कीयावृत्तिः
णखेन किलायं भूतशब्द उपादीयते असावपि व्यामोहाय केवलमुपतिष्ठते, तथाहि-भूतशब्दोज्यमुपमानेऽपि वर्तते, तद्यथा- |७नाळदेवलोकभूतं नगरमिदं, न देवलोक एव, तथात्रापि त्रसभूताना-प्रससदृशानामेव प्राणातिपातनिवृत्तिः कृता स्यात् । न तु वसा- न्दीयाध्य. नामिति, अथ तादर्थे भूतशब्दोऽयं, यथा शीतीभूतमुदकं, शीतमित्यर्थः, एवं त्रसभूतास्त्रसख प्राप्ताः, तथा च सति सशब्देनैव || गतार्थखात्पीनरुक्त्यं साद्, अथैवमपि स्थिते भूतशब्दोपादानं क्रियते, तथा च सत्यतिप्रसङ्गः स्थात् , तथाहि-क्षीरभूतविकृतेः प्रत्याख्यानं करोम्येवं घृतभूतं मे ददखैवं घटभूतः पटभूत इत्येवमादावप्यायोग्यमिति ॥ तदेवं निरस्ते भूतशब्दे-18| | सत्युदक आह
सवायं उदए पेढालपुत्ते भगवं गोयम एवं वयासी-कयरे खलु ते आपसंतो गोयमा ! तुन्भे वयह तसा पाणा तसा आउ अन्नहा', सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो उदगा ! जे तुम्भे वयह तसभूता पाणा तसा ते वयं वयामो तसा पाणा, जे वयं वयामो तसा पाणा ते तुम्भे वयह तसभूया पाणा, एए संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो ! इमे भे सुप्पणीयतराए भवइ तसभूया पाणा तसा, इमे भे दुप्पणीयतराए भवइ-तसा पाणा तसा, ततो एगमाउसो ! पडिकोसह एक अभिणंदह, ॥४१२॥ अयंपि भेदो से णो णेआउए भव ॥ भगवं च णं उदाहु-संतेगइआ मणुस्सा भवंति, तेसिं च णं एवं वुत्तपुर्व भवइ-णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पवइत्तए, सावयं ण्डं अणुपुत्वेणं
sectAccesemese
॥४१२॥
FarPurwanaBNamunoonm
~828~