________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक -], मूलं [७४], नियुक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
॥
एeoesesesese
18 यतीत्यनुतापिका तां, तथाभूतां च खलु ते भाषा भाषन्ते, अन्यथामाषणे घपरेण जानता घोधितस सतोज्नुतापो भवतीत्य-1॥
तोऽनुतापिकेत्युच्यत इति । पुनरपि तेषां सविशेषणप्रत्याख्यानवतामुल्वणदोषोद्विभावविषयाह-'अन्भाइक्खंती त्यादि, ते हि सविशेषणप्रत्याख्यानवादिनो यथावस्थितं प्रत्याख्यानं ददतः साधून गृह्णतश्च श्रमणोपासकानभ्याख्यान्ति-अभूतदोपोद्भा| वनतोऽभ्याख्यानं ददति । किंचान्यत्-'जेहिवि'इत्यादि, येवप्यन्येषु प्राणिषु भूतेषु जीवेषु सच्चेषु विषयभूतेषु विशिष्य ये || संयम कुर्वन्ति संयमयन्ति, तद्यथा-ब्राह्मणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवखितो भवति तदधे ब्राह्मणवध आपद्यते, भूतशब्दाविशेषणात् , तदेवं तान्यपि विशेषत्रतानि करो मया न हन्तव्य इत्येवमादीनि ते भूतभन्दविशेषणवादिनोऽभ्याख्यान्ति-दूषयन्ति । किमित्यत आह-'कस्स ण'मित्यादि कसा तोस्तदसतं पण भवतीति ? यस्मात्सांसारिकाः खलु प्राणाः परस्परजातिसंक्रमणभाजो यतस्ततखसाः प्राणिनः स्थावरलेन प्रत्यायान्ति स्थावराच त्रसबेनेति ।
सकायाच सर्वात्मना वसायुष्कं परित्यज्य स्थावरकाये तयोग्यकर्मोपादानादुत्पद्यन्ते, तथा स्थावरकायाच तदायुष्कादिना कर्मणा विमुच्यमानाखसकाये समुत्पद्यन्ते, तेषां च त्रसकाये समुत्पन्नानां स्थानमेतत्रसकायाख्यमघात्यम्-अघाताह भवति, यसात्तेन श्रावकेण प्रसानुद्दिश्य स्थूलपाणातिपातविरमणं कृतं, तस्य तीब्राध्यवसायोत्पादकखाल्लोकगर्हितसाति, तत्रासौ स्थूलप्राणाति-1|| पातानिवृत्तः, तनिवृत्या च त्रसस्थानमघात्यं वर्तते, स्थावरकायाचानिवृत्त इति तयोग्यतया तत्स्थानं घात्यमिति । तदेवं भवदभिप्रायेण विशिष्टसचोद्देशेनापि प्राणातिपातनिवृचौ कृतायामपरपर्यायापन प्राणिनं व्यापादयतो व्रतभङ्गो भवति, ततश्च न कस्स-1 चिदपि सम्यग्वतपालनं सादित्येवमभ्याख्यातम्---असद्भूतदोषोद्भावनं भवन्तो ददति । यदपि भवद्भिर्वर्तमानकालविशेष-18
Rijaanasaramorg
~827~